________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
अध्ययन H
मूलं [- /गाथा -1
निर्मुक्तिः [ २७०... /४६०... आयं [१००-११०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री आवश्यक
सूण उपोद्घात
नियुक्तौ
॥२७०॥
परिकम्मं करेति ते बइला चरता अडविं पट्टा, सो गोवो निग्गतो, ताहे पुच्छति कर्हि ते चहा, ताहे सामी तुहिक्को अच्छति, सो चिंतेइ एस ण जाणति, तो मग्गिनुमाढतो, ते य बदला जाये धाता ताहे ग्रामसमीवं आगता माणुसं दद्दूण रोमर्थता अच्छीत, ताहे सो आगतो पेच्छति तस्थेव निविट्टे, ताहे आसुरुत्तो, एतेण दामपण हणामि, एतेण मम चोरिता एते बहल्ला, पमाए घेत्तुं वच्चीहामि, ताहे सक्को देविंदो देवराया चिंतेह किं अज्ज सामी पढमदिवसे करेति ?, जाव पेच्छति तं गोवं धावतं, ताहे सो तेण थंभितो, पच्छा आगतो तं तज्जेति दुरात्मा न जागसि सिद्धत्थरायपुत्तो अज्ज पव्वतितो, ताहे तंमि अंतरे सिद्धस्थ सामिस्स मातुत्थितापुतो बालतबोकम्मेणं वाणमंतरी जातेडओ, सो आगतो, ताहे सक्को भणति भगवं ! तुन्भ उवसम्यबलं तो अहं बारस वासाणि वैयावच्चं करेमि, ताहे सामिणा भन्नति नो खलु सक्का ! एवं भूअं वा ३ जं णं अरिहंता देविदाण वा असुरिंदाण वा नीसाए केवलणाणं उप्पार्डेति उप्पाडेंसुं वा ३ तवं वा करेंसु वा ३ सद्धिं वा बच्चिसु वा ३, गण्णत्थ सपूर्ण उड्डाणकम्मबलविरियपुरिसक्कारपरक्कमेणं, ताहे सक्केण सिद्धत्थ भणितो- एस तव णीयलओ पुणो य मम वयणं, सामिस्स जो परं मारणंतियं उवसग्गं करेति तं वारेहि, एवमस्तु देण पडितं, सक्को परिगतो, सिद्धत्थो ठितो, सामिस्स य अगारवा मोत्तम संजयस्स सतो एवं चउत्थभत्तं, नत्थि अनं, अवसेसं कालं जहनगं छदुभतं आसि। ततो बीयदिवसे छट्टपारणए कोल्लाए संनिषेस धतमघुसंजुतेणं परमश्रेण वलेण माहणेण पडिलाभितो पंच दिव्वा जहा उस भस्स ।
दृइज्जतग पितुणो वयसं तिव्वा अभिग्गहा पंच आवियतोग्गह ण वसण णिच्वं बोसट्ट मोणेणं ॥ ४-११४६२ ।
1
[282]
इन्द्रप्रार्थना
॥२७०॥