________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - गाथा-], नियुक्ति: [४६२-४६४/४६२-४६४], भाष्यं [१११] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
दीप अनुक्रम
श्री पाणीपत्तं गिहिवंदणं च तह पदमाण वेगवती । धणदेव सूलपाणी दसम बासहितग्गामो ॥४-२२४६३॥
अभिग्रहआवश्यकता
राधा प सत्त वेषणि धुति दस सुमिणुप्पलद्धमासे य। मोराण सकारं सको अच्छदए कुविती ॥४-३२४६४॥ पंचकं चूणी उपोधाता ताहे सामी विहरमाणो गतो मोराग संनिस, तत्थ दुइज्जतगा णाम पासढस्था, तेसि तत्थ आवासा, तेसि च कलवती नियुको हा भगवतो पितुमित्तो, ताहे सो सामिस्स सागतेणं उवगतो, ताहे सामिणा पुब्बपतोगेण तस्स सागतं दिवं, सो भणति अस्थि घरं ॥२७॥
एस्थ कुमारवर ! अच्छाहि, तत्थ सामी एगतराई वसिऊण पच्छा गतो विहरति, तेण भणिय-विविचाओ बसहीओ. जदि वासा-14 रत्तो कीरति तो आगमज्जाह, ताहे सामी अट्ठ उउबद्धिए मासे विहरित्ता वासावासे उबग्गे तं चैव दूाजंतगगाम एति, तत्थेगमिस मढे वासावासं ठितो, पढमपाउसे य गोरूवाणि चारिं अलभंताणि जुण्णाणि वयाणि खायंति, ताणि य घराणि उब्वेल्लेंति, पच्छा ते वारेति, सामी ण यारेइ, पच्छा ते दुइज्जतगा तस्स कुलवइस्स साति, जहा एस एताणि ण वारेति, ताहे सो कुलवती तं अशुसासेति, भणति कुमारवरा ! सउणीवि ताव कई रक्खति. तुमंपि वारेज्जासित्ति सप्पिवास भणति, ताहे सामी अचितचोग्यहोत्ति निग्गतो, इमे य तेण पंच अभिग्गहा महिता, तंजहा-अचियत्तोरगहे ण वसितव्यं, निच्चं बोसट्टे काए मोणं च, पाणीसु भोचव्वं, |ता केई इच्छति-सपत्तो धम्मो पनवेयम्वोति तेण पढमपारणगे परपचे भुत्तं, तणं परं पाणिपत्चे, गोसालेण किर तंतुवायसालाए
२७१॥ भणियं-अहं तव भोयणं आणामि, गिहिपत्ते काउं, तैपि भगवया नेच्छियं, उप्पनणाणस्स उ लोहज्जो आणेति ।। धमो सो लोहज्जो खतिखमो पवरलोहसविभो । जस्स जिणो पचाओ इच्छइ पाणीहिं भोत्तुं जे ॥ १ ॥ किं तत्थ ताण अडितयां,
64344
[283]