________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं 1, मूलं - /गाथा-], नियुक्ति : [२७०.../४६०...], भाष्यं [१०५-११०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
स्योपसर्गाः
सत्राक
श्री. ज्जवणाणे णाम गाणे समुप्पन्चे । सामी छहणं भत्तेणं अपाणएणं हत्युत्तराहिं णवत्तहि जोगमुवागतेणं एग देवसमादाय णिगिणे आवश्यकनमविताणं तं वामे खषे काउं, जीतमिति, आगाराओ अणगारियं पन्चइए । एत्थ गाहाओ
चूर्णी | उपोषात ___ एवं सदेवमणु. भा.१०५|| उज्जाणं संपत्तो भा.१०॥ जिणवर० भा.१०७॥ दिव्वा मणुस्सा आभा.१०८॥ नियुक्ती काऊण ॥ भा. १०९ ।। तिहिं नाणेहिं । भा. ११ ॥ ॥२६॥ तए णं सामी अहासंनिहिए सब्वे नायए आपुच्छित्ता णायसंडबहिया चउम्भागबसेसाए पोरुसीए कंमारग्गामं पहावितो,
| एत्थंतरा पितुवयंसो धिजातितो उपाहतो, अग्ने भणंति-जदा चरितं पडिवज्जति तदा उवहितो, सो य दाणे कहिपि गते ओर NI पच्छा आगती मज्जाते अंबाडिए, सामिणा एवं परिचतं तुम पुण बाइंगणिवणाणि हिरसि, जाहि जदि एत्तरेऽवि लभेज्जा-1
सित्ति, सो भणति जहा- सामि! मम न किंचि तुम्मेहिं दिलं, इयाणिपि देहित्ति, ताहे सामिणा तस्स देवदूसस्स अद्धं दिवं, अब
परिचचंति, तं तेण तुमागस्य उवणीयं, जहा एयस्स दसिया बंधाहि, तेण पुच्छितं-इमं कओचि , भगइ- भगवया दिअंति, मतभाओ मणइ-तंपि से अर्द्ध आणेहि, जया पडिहिति भगवओ अंसाओ तदा आणज्जासि, तो णे अहं तुबेहामि ताहे सयसहस्सं मोठं
भविस्सइ, तो तुजवि अद्धं ममवि अद्धति, पडिवमो, ताहे सो भगवं पओलम्गिओ, सेसं उबरि भनिही । तत्थ य दो पंथा-एगो पाणिपणं एगो पालीए, सामी पालीए जा बच्चति ताव पोरुसी महत्तावसेसा जाता, संपत्तो य तं माम, तस्स बाहि सामी पडिमार॥ ठितो, सहिमगवान दिन्बेहिं गोसीसातीएहि चंदणेहि चुहिं तहा वासेहि य पुप्फेहि य वासियदेहो निक्खमणामिसेगेण य आभिसित्तो
ॐॐॐॐ
दीप अनुक्रम
ब
अथ उपसर्गस्य वर्णनं आरभ्यते
[280]