________________
आगम
(४०)
भाग-3 “आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [९५-१०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
श्री
श्रीचीरस्थ दीक्षामहः
प्रत
आवश्यकदा तुम जाता कासवगोनेसिणं तुम जाता! उदितोदितणातकुलणभतलमियकसिद्धत्थजच्चवत्तियसुते सि गं तुम जाता! वासिह-
II गोचजच्चखतियाणिए तिसलाए अत्तए सिणे तुम जाया जच्चखत्तिए सिणं तुम जाता ! बहुपुरिसविदत्तनिम्मलजसकित्तिवत्तउपोद्घाता संजलणणातकुलवरवडेंसए सिणं तुम जाता! गम्भसुकुमाले सि णं तुम जाता! अभिनिव्वट्टजोब्बणे सि तुम जाया ! अमिनिबनियुक्ती दलायमे सि तुमं जाया ! अप्पडिरूवरूपलावनजोवणगुणे सिणं तुम जाता. अहियसस्सिरीएणं तुम जाया ! अहियपेच्छणि॥२६॥
|ज्जे सिणं तुम जाता ! अहियपीहणिज्जे सिणं तुम जाता ! अहियपत्थणिज्जे सिणं तुर्म जाता! अहियअभिनिविट्ठमतिविमाणे | सिणं तुम जाता! देविंदरिंदपहितकित्ती सिणं तुमं जाता, सुहोसिएसिणं तुम जाया! एस्थ य तिव्वं चकमियव्वं गत्यं आलम्बेयध्वं असिधार महस्वयं चरियध्वं, तं घडियव्वं जाया ! जतितब जाता ! परकमेयव्यं जाता, अस्सि च णं अढे णो पमाएयव्यंतिकटु दिवद्धणप्पमुहे सयणवग्गे सामि वंदति णमंसति अभिणंदति अभित्थुणति, धुणेचा एनंते अवकमति, सेसाणपि आणंदअंसुपातो । तए ण सामी एवमेतमिति वयासी २ चा सयमेव पंचमुट्टियं लोयं करेति, तते णं से सके देविंदे देवराया। सामिस्स केसे हंसलक्खणेण पडसाढएणं पडिच्छति, पडिच्छिता अणुजाणतु मे भगवंतिकट्टु खीरोदगसमुद्दे साहरति, ततेणं सामी
णमोऽधुणं सिद्धाणंतिकट्टु सामाइयं चरिच पडिवज्जति, समयं च णं देवाण मणुस्साणय निग्योसे तुरिषगमगीतवादित्तनिग्मोसे काय सकवयणसंदेसेणं खिप्पामेव निलुके यावि होत्या, ताहे करेमि सामाइयं सर्व सावज जोगं पच्चक्खामि जाव बोसिरामित्ति,
भदंतत्ति ण भणति जीतमिति, समयं च सामी सामाइये पडियमति समयं च सामिस्स मनुस्सधम्मातो. उत्तरिय मयप
दीप अनुक्रम
[279]