SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [२७०.../४६०.... भाष्यं [ ९५-१०४] अध्ययनं [-] मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1 श्री आवश्यक चूर्णी उपोषात निर्युकौ ॥२६६॥ ASPER परं पदं जिणवरोवदिद्वेणं सिद्धिमग्गेणं अकुडिलेगं हंता परीसहच अभिभविया गामकंटओवसग्गाणं, धम्मे ते अविग्धमत्धुतिकट्टु अभिणदंतिय अभित्युति य । एवं समणे भगवं महावीरे विसालीए पिंडीभूतवेलोक्कलच्छि समुदर वयणमालासहस्सेहिं अभिधुन्वमाणे २ जयणमालासदस्सेहिं पेच्छिऊजमाणे २ हिययमालासहस्सेहिं उमंदिज्जमाणे २ मणोरहमालासहस्सेहिं विच्छिष्पमाणे २ कंतिरूवगुणेहिं परिथज्जमाणे २ अंगुलिमालासहस्सेहिं दाइज्जमाणे २ दाहिणहत्थेणं णरणारिदेवदेविसहस्ताणं अंजहिमालासहस्साहं परिच्छमाणे २ गणपतिसहस्सा अच्छमाणे २ तंतीतलतालतुडितगीतबादितरवेणं मधुरेण य मणहरेणं जयसहमोसमीसिएणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे २ कंदरदरिविवरकुहरगिरिवरयासउदुद्वाणभवणदेवकुलसिंघाडयतियचडक चच्चरआरामुज्जाणकाणणसभपवपदे सियाए पढेंसुआयवसहस्ससंकुलं करेंते हयहेसियहत्थिगुलगुलाइयरहघणघणाइतसदमीसिएण य महता कलकलरवेणं जणस्स मधुरेण पूरयंते सुगंधावर मउव्विद्धवासरेणूकविलं गर्म करेंते कालागरुपवरकंदुरुकतुरुक ध्वनिवहेणं जीवलेोगमिव वासंते समंततो सुमितचकवाले पउर्जणवाला समुदितरितपधाइत विउलतोलबोलबहुलं गर्म करेंते कुंडग्गामं मज्झमज्झणं जेणेव जातसंडवरुज्जाणे जेणे असोगवरपायवे तेणेव उपागच्छति उपागच्छत्ता असोगबरपायबस्स अहे सीयं वेति ठवेता सीयाओ पच्चारुहति पच्चारुहिता सयमेव आभरणालंकारं ओमुयति । तते णं सा कुलमहतरिया हंसलवणणेण पडसाडएवं आभरणमल्लालंकारं पडिच्छति २ हारवारिधारसिंद्वारच्छिमुतावलिप्यगासाई असई विमुयमाणी २ कंदमाणी विलवमाणी जाब समयं भगवं महावीरं एवं वयासी गाएसिणं [278] श्रीवीरस्य दीक्षामहः ॥२६६॥
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy