________________
आगम
(४०)
भाग-3 “आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [९५-१०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्रांक
उपोषात नियुक्ती
दीप अनुक्रम
तामहमंगलियपूसमाणबद्धमाणघंटियगणेहिं ताहिं इवाहिं जाव वग्गूहिं अभिणदिज्जमाणे य अभियुबमाणे य अन्भुग्गयभिंगारे पग्गहि- श्रीवीरस्प आवश्यक
| ततालएंटे ऊसवितसेतछत्ते पवीयितसेतचामरावालवीयणीए सब्बिड्डीए सव्वजुनीए सव्वपलेणं सव्वसमुदएणं सम्यविभूतीए सव्ववि-12 स्तुतिः भूसाए सव्यसंभमेण सञ्चपगतीहि सव्वणातगेहिं सब्बणाडगेहि सव्वतालातरेहिं सव्वपुष्कगंधमल्लालंकारेणं सम्बडिगसहसंनिनादेणं आम एवं महता इडीए जाव महता समुदएणं महता वस्तुडितजमगसमगपडप्पवातियसंखपणवभेरिझल्लरिखरमुहिदहहुपिकतमुरख-18
मुइंगदुंदुभिाणिग्योसणादितरवणं कुंडपुरं मझमझेणं जेणेव णातसंडवणे उजाणे जेणव असोगवरपायवे तेणेव पहारेत्य गमणाए । ॥२६५॥
3 तए णं सामिस्स तहा णिग्गच्छमाणस्स अप्पेगतिया देवा कुंडपुरं गगरं सम्भिवरबाहिरियं आसियसंमज्जितं जथा अभिसेगे
जाव आहावंति परिधावति । तए ण सामिस्स कुंठपुरं मझमझेणं निग्गच्छमाणस्स सिंघाडगतिगचउक्क जाच पहेसु बहवे अत्यमाथिया कामस्थिया लामस्थिया जाव करोडिया अने य तहा बहवे नरनारी देवदेविसंपाता ताहिं इवाहि जाब गाहियाहि पम्गाई
अभिनंदभाणा य अभित्थुर्णता य एवं बयासी-जय जय नन्दा! जय जय भद्दा जय जय गंदा! मई ते जय जय खसियवरवदासमा ! बुज्झादि भगवं लोगणाहा! पवत्तेहि धम्मतित्थं हियसुहनिस्सेयसकर सव्यजीवाणंति, जय जय गंदा धम्मेणं जय जयाला पंदा तवेण जय जय गंदा मई ते अमग्गेहिं गाणदसणचरिचमुत्तमेहि अजिताई जिणाहि इंदियाई जितं च पालेहि समणधर्म
॥२६५॥ जितविग्योऽविय यसाहितं देव! सिद्धिमझे णिहणाहिय रागदोसमल्ले तवेण घितिघणितबद्धकच्छो महाहि य अट्ठकम्मसत्तू शाषण उत्तमेण सुस्केण अप्पमचो हराहि आराहणापडाग व वीरतेलोक्करंगमजले पावयवितिमिरमणुत्तरं केवलं च गाणं गच्छय मोक्वं
CSCR"
[277]