________________
आगम
(४०)
भाग-3 “आवश्यक - मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [९५-१०४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
दवणन
प्रत
नियुक्ती
दीप अनुक्रम
18| गरुइलनिम्मलसुजातणिरुवहतदेहधारी अट्ठसहस्सपडिपुनवरपुरिसलक्खणधरे संनतपासे संगतपासे सुंदरपासे सुजातपासे मितमाइ-18 आवश्यक
* यपीणरइतपासे झसविहगसुजातपीणकुच्छीसमोदरे पउमविगडनाभी साहतसोणंदमुसलदप्पणणिगरियवरकणगवरुयसरिसवरवहरव-CI चूर्णी
लिवमज्जे गंगावत्तयपयाहिणावचतरंगभंगरविकिरणतरुणबोहितअकोसायंतपउमगंभीरविरयणामे उज्जुयसमसहितसुजातजच्चतणु उपोद्घात
कसिणणिद्धआएज्जलडहरूमालमउयरमाणिज्जरोमरायी पमुदितवरतुरगसीहअतिरेगवट्टितकडी पसत्यवरतुरगसुजातगुज्झदेसे आइन
हयच निरुवलेो गयससणसुजातसंनिभोरू वरवारणमत्ततुल्लविक्कमविलसितगती समुग्गणिमुग्गगूढजन्नू एणीकुरुविंदावतवट्टाणुपु॥२६॥ व्बजेधे संठितसुसिलिट्ठविसिट्ठगूढगोप्फे सुपतिद्वयकुम्मचारुचलणे अणुपुव्वसुसाइतपीवरंगुलीए उन्नततणुतंबनिद्धनखे रत्तुप्पलपत्त-19
मउ यमुकुमालमसलतले नगणगरमगरसागरचक्ककवरंकमंगलंकितचलणे निविट्ठचलणे विसिट्ठरूचे हुतवहनिमजलिततडितडियत-14 रुणरविकिरणसरिसतेए अब्भहियं रज्जतेयलच्छीय दिपमाणे सूरे बीरे विक्कते पुरिसोत्तिमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवर
गंधहत्थी तीसं वासाई विदेहंसि कटु अम्मापितिहिं देवत्तिगएहिं गुरुमयहरएहि य अब्भणुमाते समत्तपइने पुणरवि लोयतिएहिं 3 दजीतकप्पेहिं देवेहिं संबोहिते तेणं अणुत्तरेणं आभहिएणं णाणदंसणेण अप्पणो णिक्खमणकालं आभोगेऊण चिच्चा हिरण्णं चिच्चा
सुवणं चेच्चा धणं चेच्चा रज्जं चेच्चा रहूं एवं बल वाहणं कोस कोडागार चेच्चा पुरं चेच्चा जणवयं चेच्चा घणकणगरयणमणि-II | मोत्तियसंखसिलप्पवालरत्तरयणमादीयं संतसावतेज विच्छइचा विगोबइत्ता दाणं दाइयाणं परिभाएत्ता जे से हेमंताणं पढमे मासे ,
॥२६४॥ दापढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं पातीणगामिणीए छायाए पोरुसीए अहिणिबट्टाए पमाणपत्चाए।
सुवएणं दिवसेणं विजएणं महत्तेण चंदप्पभाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखियचक्कियर्णगलिय-२
[276]