________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [८८-९१] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
श्री
पभासमुदओपहारं रयणुक्कडं मउड पिणद्धति हहतुट्ठमणसा, एवं हारं पिणिद्धति २ अद्धहारं पिणहूति २ एकावलि २ मुत्तावलि २ श्रीवीरस्य आवश्यक
कणगावलिं २ रयणावलि २ मुरवि कंठे २ मुरवि पलंब २ पादावलंबाई पलंबाई २ कडगाई २ तुरियाई २ केऊराई २ अंगयाई २ दादाक्षामहः चूर्णी
दिसमुहियाणतकं २ कडिसुत्तर्गर कुंडलाई २ चूलामणि २ चित्तरयणसंकडं मउडर दिव्वं सुमणदामं रदद्दरयमलयसुगंधिगंधिए य गंधे उपोद्घात टा नियुक्ती
पिणिद्धति २त्ता जाव णाणामणिकणगरयणविमलमहरिहणिउणाचइवितमिसिमिसतविरइतसुसिलिट्ठविसिट्ठलद्वतलोक्कबीरबलए।
आविधति २ तए णं ते सानि गथिमवेढिमपूरिमसंघातिमेणं चउबिहेणं मल्लेणं कप्परुक्षयंपिव अलंकितविभूसित करेंति, ताहे ॥२५८॥ मुगंधगंधाई पक्खिवंतिक एवं वासाई जाव चुनाई पक्षिवंतिर ताहे पत्तेचे पत्तेयं करतलपरिग्गहितं सिरसावत् मत्थए अंजलिं कडु
ताहि इहाहि कंताहि पियाहि मणुष्णाहिं मणामाहि ओरालाहि कल्लाणाहिं सिवाहिं धनाहि मंगलाहि मितमधुरसस्सिरीयाहिं बग्गूर्हि अभिणदमाणा य अभिणमाणा य एवं वयासी- जय जय गंदा! जय जय महा! जय जय गंदा! भई ते, जय जय खत्तियवरवसभा ! अजिय जिणाहि इंदियसेन जियं पालयाहि समणधम्म जियमज्झे बसाहि वहूई दिवसाई बहूई पक्खाई बहूई मासाई बहूई उई बहूई अयणाई वहुई संबच्छराई, अभीता परीसहोवसम्गाणं खंतिखमा भयभेरवाणं धम्मे अधिग्धं भवउत्तिकटु जयजयसई
पउंचंति, पउंजेत्ता पट्टविहिं उपदंसेंति जहा मूरियाभो। तए णं से णदिवद्धणे राया कोईवियपुरिसे सदावेति सहावेत्ता एवं बयासीजोखिप्पामेव भो देवाणुप्पिया ! अणेगखभसयसनिविट्ठ एवं सीयावन्नओं जहा णातेसु मेहकुमारस्स जाव तुरिय चवलं बेगिक
पन्नासधणुआयाम पणुवीसवणूविच्छिम छत्तीसघणुमुग्विद्ध चंदप्पमं सीतं उपद्ववेद, तए पं ते जाब उपहति । तर सेन्दा अच्चुए आभियोगिए देवे सहावेति सद्दावेत्ता एवं बयासी-खिप्पामेव भो जाव चंदप्पहं सीयं उपद्ववेद, गवरं जाणविमाणवन्नओ,
दीप अनुक्रम
8
+
4
+
[270]