________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [८८-९१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
बावश्यक
चूणों
सत्राक
कडिसुत्तर्ग पिणिद्धति, तए ण तं पवरजच्चमुत्तियं सुसज्जितं सुरभिगंधमल्लफरिसजुतं अवगतमलसकलाणित्तलुज्जलजहिच्छितविभागर- श्रीवीरस्य
यितसमणिजणजुत्तिजोइयखयवड्डिविसेसजणिततणुयत्तमज्झपीवरसुजातरूवं णिम्मलतवणिज्जमुत्तकायितचउसडिसिलिगुलठ्ठिकट्टितमु- दीक्षामहः उपोद्घात
लिट्ठपमाणलट्ठलक्खणगुणोववेतं पविसरपरिरत्तपंचवनियविराइतं वातविहुनपरिज्जमाणं रमणिज्जपट्टियागोच्छपल्लवइतं धवलमहानियुक्ती पत्तईदकायोग (ब) उरणभंगणड्डयदं णिसाकरकरातिरेगसीतलतरं उसिणपसरसतुरितावसारं ऊरलथीहत्थावच्छूरं कुंदकुसुमाणरुह
पहतणिकरगोरं हारं आमरणपडीहारं पिणिद्धिति हट्टतुट्ठमणसा, तयणंतरं च णं मणियणोवगूढसंखसोभंतमज्झागरमुहणिग्गतसरं ॥२५॥ तवणिज्जमयं विचित्तमणिरयणभत्तिचित्तं पालवं अप्पणो पमाणेण सुष्पमाणं पिणिद्धति वयणकमलणाले, नदणं च णं तबणिज्ज
मयाई चंचलचलंतचलियसोदामणिप्पभाई विमलमिसिभिसंतमणिरयणपरिमंडिताई गंडपरिपुंछकाई कवोलनायल्लगाई मुहलच्छीदीवगाई पाभरणोदारचारुथिक्किल्लचिल्लकाई कम्नेसु कुंडलाई पिषिद्धति हट्टतुट्ठमणसा, तहेव तं धनगं च सुहफारससुसंपयुत्तं विमलं सिरिविभूसेक्कमउडपडिसवत्ति अमंगलासंतिरोगदोसावहारक अवारिस पवरलक्खणगुणोववेयं मंगल्ल उत्तम पवित्नं अवणितमउडसिरिकूडभूतं गुणागरं सिरिवरं महातेयकंतिजुत्तं रूवणाभातारकं पुढविरयणसवसारं देविंदरिदमुद्धकताणिलयणं अग्धं चूला-11
मणि पिणद्धिति हतुट्ठमणसा, तयणतरं च णं अतिरुम्गयसिसिरसमयरवितरुणमंडलणिभं जंबूणयविमलविपुलविदलितं सोलसहै पररयणकलितविणियुत्तदेसभागं मंगलभत्तिसहस्ससोभंतसस्सिरीयं मरगयमणयमगररयणवालरुयगकक्केतणकणगचित्तणिज्जुत्तचारु-18 |णिम्मलपिच्चिरमुहसतविणिग्गओग्गिनपवरसुत्तियपतरपलबंतदामकलितं तवणिज्जविचित्तमुत्तियाजालरयणपचलितघंटियसद्दालम-19
४ ॥२५७|| धुरमुहलं अतिसयमतिविभवाणितुणविणइतमणोरहुप्पादकं अहियपच्छणिज्जरूवं मणिरयणजलंतजालमालाकुलाभिरामं आभरणबडेंसयं
A4%
9452
दीप अनुक्रम
[269]