________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [२७०.../४६०...], भाष्यं [ ८८- ९१]
अध्ययनं [-]
मूल [- /गाथा - ],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री
आवश्यक
चूर्णां
निर्युक्तौ ॥
॥२५६॥
ॐ
एवं एत्थ ( भा. ८८) [मणपरिणामो ( मा. ८४) भवणवइ ( भा. ८०) जाव य कुंडग्गामो (भा. ८१ ) तए णं से अच्चुए देविंदे देवराया आभियोगिये देवे सहावेति, सहावेत्ता एवं बयासी खिप्पामेव मो देवाणुप्पिया ! समणस्स भगवतो महावीरस्स महत्थं महरिहं विउलं क्खिमणाभिसेयं उवदुवेह एवं जहा उसभसामिस्स जम्माभियेगे जाव उबट्टवेति, एवं पाणतेवि, एवं परिवाडीए जान सक्कस्स आभिओगा उबवैति । तए णं ते दिव्या कलसा य (ते ) चैव कलसे अणुपविट्ठा । तणं से पंदिवद्धणे राया सामिं सीहासांसि पुरत्थाभिमुहं निवसेति निवेसेचा अट्टसहस्सेणं सोबत्रियाणं कलसाणं जाब भोमेज्जाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं जाव रवेण महता २ णिक्खमणाभिसंगणं अभिसिंचीत । तए णं सामिस्स महता २णिक्खमणाभिगंसि वट्टमाणंसि सध्धेवि इंदा छतचामरकलस धूवकच्छुतपुप्फगंध जाव हत्थगता हट्टतुट्टचित्तमाणीदया जान हियया पंजलियडा सामिस्स पुरतो चिट्ठेति जाय वज्जवलपाणी, अनेवियणं देवा य देवाओ य वंदणकलसहत्थगता एवं भिंगारआदंसथालपातीसुपतिडावातकरगचित्तरयण करंडा पुष्फचेंगरी जाव लोमहत्थचंगेरी पुप्फपडल जाव सीहासणछत्तचामर तेल्लसमुग्गय जाव ध्रुवकच्छुगति जाव अप्पेगतिया देवा कुंडग्गामं पगरं आसितसंमज्जितोवलित्तं करेंति जाब आधावंति, जहा विजयस्स । तए गं से गंदिवडणे राया दोच्चपि उत्तरावक्कमणं सीहासणं रयावेति, सामिं सीतापीतेहि कलसेहिं जाब अलंकारितसमाए. सीहासणे पुरत्याभिमु सन्निसन्ने, तरणं सामिस्स इंदा महरिहं सुबहु अलंकारियभंड उवर्णेति तप्पढनताए पम्हलमुकुमालाए सुरभीए ४ गंधकासाईए गायाई लहेति, लहेत्ता सरसेणं गोसीसचंदणेण गाताई अणुलिपति, अणुलिपेत्ता णासाणीसासवातबोज्यं चक्बुहरं वनफरिसजुनं हतलालांपलवातिरेयं चवलं कणगखतितंतकम्मं आगासफालितसमप्यभं अहतं दिव्वं देवद्सजुयलं नियंसेति नियंत्ता
॥२५६॥
[268]
श्रीवीरस्य दीक्षामहः