________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [८६-८७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
श्रीवीरस्य दीक्षामहः
श्री आवश्यक चूर्णी उपोद्घात नियुक्ती
सत्राक
॥२५५॥
णिरुबहतपिंजराओ समइक्कता य बालभाष मजिसमजरढवयभावविरहिताओ अविबरसामचारुरुवा णिरुबहतसरसजोवणकक्कसतक- गवयभावमुबगताओ णिच्चमवद्वितस्समावसबंगसुंदरंगाओ इच्छितणेवत्थरइतरमणिज्जगहितबेसाओ कंतहारद्धहारवत्तरयणकडल- बासुनगहेमजालमणिजालकणयजालयसुत्नयउब्बितियकडयखड्डयएकाबलिकंठउत्तपगरयउरस्थमेवेज्जसोणिमुत्तयचूलामणिकणयतिफुल्लयसिद्धत्थिकनवालिससिसूरउसभचक्कयतालभंगयतुडियहत्थमालयहरिस्सयकेऊरवलयपालंबअंगुलेज्जयवलक्खदीणारमालिता चंदसूरमालिया कंचीमेहलकलावपयतरयपरिहेरयपादजालघंटियखिखिणिरयणोरुजालतुहियबरणउरचलणमालिता कगयणियलजालयमगरमुहविरायमाणणेपुरपचलियसद्दालभूसणधारीओ दसयनरागरइतरत्तमणहरे महग्घे णासाणीसासवातबोज्ले चक्सुहरे बनफरिसजुत्ते आगासफलियसमप्य अंसुए णियत्थाओ, आदरेणं तुसारगोखीरहारदगरयपंडुरदुगुलसुउमालसुकवरमणिज्जउत्तरिज्जाणि पाउताओ वरचंदणचञ्चिता वराभरणभूसिताओ सबोउयसुरभिकुसुमसुरयितविचित्तवरमल्लधारिणीओ सुगंधचुनंगरागबरवासपुष्फपूरयविराइता उत्तमवरधूमधूविता अधियसस्सिरीया दिव्बकुमुममल्लदामगम्भंजीलपुडाओ उच्चत्तेण य सुराण थोवूणमूसिताओ चंदाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ उक्का इव उज्जोवेमाणीओ विज्जुषण मिरीथिसूरदिपंततेयअधिकतरसंनिकासाओ सिंगारागारचारुबेसाओ संगतगतहसितभणितचिट्टितविलाससललितसंलावणि उणजुत्तोययारकुसलाओ मुंदरथणजहणबयणकरचरणणयणलाबनवजोम्बणविलासकलिताओ सुरबहूओ सिरीसणवणीतमउयसुउमालतुल्लफासा ववगतकलिकलुसधोतगिद्धतरयमला सोम्माओ कंताओ पियदसणाओ सुसीलाओ जिणभत्तिदसणाणुरागणं हरिसिताओ उवतितावि जिपसगासं दिव्येणं विशेणं जाव ठितियाओ चेव मुस्सूसमाणीओ णमंसमाणीओ अभिमुहाभा विणएणं पंजलिफडाओ पज्जुवासंति ।
दीप अनुक्रम
2%
॥२५५॥
[267]