SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [८६-८७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 श्री प्रत सत्राक सर्णकुमारमाहिंदबंभलंतयमुक्कसहस्साराणतपाणतआरणच्नुतवती पट्ठा सामाणियतावचीससहिता सलोगपालग्गमहिसिप रिसा-18 श्रीवीरस्य आवश्यकणियातरक्खेहि संपरिबुडा देवसहस्साणुयातमग्गेहि सुरवरगणीसरेहिं पयतेहिं समणुगम्मता सस्सिरीया सव्वादरभृतिसमूहणायगा दीक्षामहः चूणा सोम्मचारुरूवा विमलविधुव्बतचामरा देवसंघजयसहकतालोया मिगमहिसवराहछगलददुरहयगयवतिभुषगखगउसभंकविडिमपा-1 उपायात गडीतचिंधमउडा पालयविमाणपुष्फसोमणससिरिखच्छणंदियावत्तकामपीतिमणीयमलबरसन्वतोभद्दणामधेज्जेहिं विमाणेहिं तरुणदिनियुक्ती दिवाकरकरतिरेगप्पभेहि मणिकणयरयणपटियाजालुज्जलहेमजालपरतपरिगतेहिं समंतवरमुत्चदामलपंतभूसणेहि पयलियघंटावलिमधु॥२५॥ रसहवंसततीतलतालगीतवाइतरवेण वरतुरितमीसएणं पूरेता अंबरं समंता तुरितं संपत्थिता देवेंदा हडतुट्ठमणसा सेसाविय कप्पतर विमाणा देवा सुरवरा सविमाणविचित्तचिंधनामंकविगडपागडमउडाडोबसुहृदंसणिज्जा तेऽवि समण्णेति सुरवरिंदे। लोगतविमाणवासिणो चव देवसंघा पत्तेयविरयितमणिरयणुक्कडभिसंतणिम्मलनिययंकितावचित्तपागडितचिंधमउडा दाएंता अप्यणो समुदयं पच्छतावि य परस्स रिद्धीओ उत्तमाओ, एवं कप्पालया सुरवरा जिणिंदचंदनिमित्तभत्तीय चोदितमती हरिसितमणसो य जीतकप्पमणुयत्तमाणा देवा जिणदंसणुस्सुया गमणजणितहासा बिउलबलसमूहपिडिता संभमेण गगणतलविमलविउलगमणचलचवलचलियमणपवणजइणवेगा णाणाविहजाणवाहणगता ऊसितविमलधबलातपत्ता विउवितजा णवाहणविमाणदेवरयणप्पभावेण य सच्चिछाडीय हुलियं पयाता पसिढिलवरमउडतिरीडधारी कुंडलउज्जोइताणणा मउडदित्तमिरया रत्नाभा पउमपम्हा गोरा सेता सुहवनगंघरसकासा उत्चमबउबिणा पवरवत्थगंधमधारी महिड्डीया जाव पज्जुवासति । २५४|| तेणं कालेणं तेणं समएवं बहवे अच्छरसंघा सामिस्स अंतियं पाउन्भवित्था, ताओ णं अच्छराओ धंतधायकणगरुयगविमल दीप अनुक्रम [266]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy