SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H निर्युक्ति: [ २७०.../४६०...], भाष्यं [८६-८७] अध्ययनं [-] मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र- [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1 श्री आवश्यक चूण उपत नियुक्तौ भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 ॥२५३॥ दिच्वेणं संघातेणं दिव्येणं संठाणेणं दिव्वाए इद्वीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्यंण तएण दिव्याए लेसाए दस दिसातो उज्जोएमाणा २ पभासेमाणा २ आगम्म २ समणं भगवं महावीरं वंदति णमंसंति २ णमंसित्ता सुस्वरमाणा णर्मसमाणा अभिमुहा विणएगं पज्जुवासेंति । एवं जागा सुवण्णा व विज्जू अग्गी व दीव उदही दिसाकुमाराय पवण थणिया य मवणवासी णागफडागरुल बहरपुष्णकलसणितुप्फेससीहहयव रंगयंकम गरंकमउडवरवद्ध माणनिज्जुतचित्तविधगया सुरूवा महिद्धिया जाब पज्जुवासंति । तेणं कालेणं तेणं समएणं बहवे वाणमंतरा सामिस्स अंति पाउन्भवित्था विसाय भूया य जक्ख रक्खस किन्नर किंपुरिसा भुयगपतिणो य महाकाया गंधण्यगणा य णिउणगंधव्यगीतरयिणी, अणवत्रिय पणवन्त्रिय इसिवाइय भूतिवातिय कंद महाकंदिया य कहंड पनका देवा चंचलचलचवलचिनकीलणदवप्पिया गभिरहसि - तपियगीतणच्चणरती वणमाला मेलमउडकुंडलसच्छंद विगुब्विताभरणचारुभूसणधरा सब्बोउयसुरभिकुसुमसुरयितपलंचसो भंत कंतविगसितचितवणमालरइतवच्छा कामगमा कामरूपधारी णाणाविश्वम्भरागवरवत्थचित्तचित्तयणियंसणा विविदेसिणवत्थगहितवेसा पमुदितकंदष्पकलहकेलिकोलाहलप्पिया य हा सबोलबहुला अणेगमणिरयण विविहणिज्जुत्तचित्चचिंधगया सुरूवा महिड्डिया जाब पज्जुवासंति । तेणें कालेणं २ बहवे जोतिसिया देवा सामिस्स अंतियं पाउन्भवित्था बहस्सती चंदसूरसुकसणिच्चरा राहुघूमकेउबुहा अंगारया य तत्ततवणिज्जकणयवना जे य गहा जोइसंमि चारं चरंति केतू य गतीरतिया अट्ठावीसतिविहा य णक्खतदेवतगणा णाणासंठाणसंठिताओ य पंचवनाओ तारगाओ ठितिलेसाचारिणो अविस्साममंडलगती पत्तेयं नामयंकपागडितचिंधउडा महिडिया जाय पज्जुवासंति । तेणं कालेणं तेणं समरणं बहवे वैमाणिया देवा सामिस्स अंतियं पान्भवित्था, सोहम्मीसाणा [265] इन्द्रागमनं ॥२५३॥
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy