________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [२७०.../४६०...],
भाष्यं [ ८६-८७]
अध्ययनं [-] मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र- [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूण उपोद्घात नियुक्तौ
॥२५२॥
आगतो। णवरं सेणं दिव्वेणं जाणविमाणेणं सामि तिक्खुतो आयाहिणपयाहिणं करेति करेत्ता भगवतो उत्तरपुरच्छिमे दिसिभागे ईसिं चतुरंगुलमसंपत्तं घरराणितलं तं दिव्वजाणविमाणं एवं जहा जंबुद्दीवपण्णत्तीए अभिसंगे जाव अट्ठहिं अग्गमहिसीहिं दोहि य afree raाणिएण गंधव्वाणिएण यसद्धिं ताओ दिव्यातो जाणविमाणाओ पुरत्थिमेणं तिसोवाणपडिरूवएणं पच्चीरुभति, ar णं तस्स चउरासीति सामाणियसहस्सीओ ताओ जाणविमाणाओ उत्तरिलेणं तिसोमाणपडिरूवएणं पञ्चोरुमति, तरणं तस्स सक्कस अवसेसा देवा य देवीओ य ताओ जाब दाहिणिल्लेणं तिसोमाणपडिरुवएणं पच्चोरुभंति, तए णं से सबके देविंदे देवराया चउरासीतीए सामाणियसाहस्सीहिं जाब सद्धिं संपरिबुडे सब्बिड्डीए जाब निग्घोसण तियरवेणं जेणेव भगवं तेणेव उवा गच्छति २ सामि तिक्खुतो आयाहिणपयाहिणं करेति करेत्ता वंदति णमंसति २ णमंसित्ता जाव पज्जुवासति । एवं सव्वे इंदा आयच्या जहा जंबुद्दीवपन्नत्तीए जाव सूरे आगते. पज्जुवासति । तेणं कालेणं तेणं समएणं बहवे असुरकुमारा देवा सामिस्स अतियं पाउम्भचित्था | कालमहाणलसरिसणील गुलियागवलप्पगासा विगसितपत्ततवणिज्जरत्ततलवालुजीहा अंजणघणमसिणरुयगरमणिज्जद्धिकेसा बामेयकुंडलधरा अहचंदणाणुलित्तगत्ता ईसीसिलिधपुप्फप्पगासाई संकिलिडाई हुमाई बत्थाई पवर परिहिता वयं च पढमं समझकर्कता वितियं च असंपत्ता भद्दे जोवणे व माणा तलभंगयतुडियपवरभूसण निम्मलमणिरयणमंडितभुता दसमुदामंडितग्गहत्था चूलामणीविविधचित्तविधगता सुरूवा महिद्धिया महाजुत्तीया महायसा महम्बला महाणुभागा महासोक्खा हारविराइतचच्छा कडगतुडियर्थभितया अंगयकुंडलमट्टगंडतल कनपीढचारी विचित्तवत्थाभरणा विचित्तमाला मेलाओ कल्लाजयपवरवत्थपरिहिता कल्लाणयपवरमल्लाणुलेवणधरा भासरवोंदी पलंबवणमालधरा दिव्वेण वत्रेण दिव्वेण गंधण दिव्वेणं फासेणं
[264]
इन्द्रागमनं
॥२५२॥