________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [८६-८७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
श्री
सत्राक
दीप अनुक्रम
जहा-सारस्सयमाचा वण्ही वरुणा य गहतोया य । तुसिया अव्यायाहा, अग्गिच्चा घेव रिहा य (भा.८६)
लोकान्तिआवश्यक . तए ण तेसिं पत्तेयं पत्तेय आसणाई चलति, ताहे ओहिं पउँजति आभाएंति सामी निक्षमस्सामीति मणं पधारति, तं जीत-10
जात- कागमनं चूर्णी दिमेत लायंतियाणं भगवंताणं निक्खममाणाणं संचोहणं करेत्तए, तं गच्छामो गं अम्हेवि सामि संचाहेमोत्तिकटु एवं संपहेंति संप-15 उपोद्घात हेत्ता उत्तरपुर जाव जेणव सामी तेणेव उवागच्छति २ अंतलिक्खपडिवना सखिखिणियाई पंचवमाई वत्थाई पवरपरिहिता ताहि | नियुक्ती इटाहिं कंताहि जाब हिययपल्हायणिज्जाहिं अट्ठसतियाहिं अपुणरुत्ताहिं वग्गूहि अणवरयं अणवरय अभिणंदमाणा य २ अभित्थु
णमाणा य २ एवं ययासी-जय जय गंदा! जय जय भद्दा ! जय जय नंदं ते! मई ते, जय जय खत्तियवरवसमा, बुज्झाहि ॥२५॥
भगवं! लोयणाहा पवत्तेहि धम्मतित्थं हितमुहणिस्सेसकरं जीवाणं भबिस्सतित्तिकटु जयजयसई पउर्जति २ सामि चंदंति नमसंति २ नमंसित्ता जामेव दिसि पाउन्भूता तामेव पडिगता । इयाणिं णिक्षमणत्ति, एत्थ निज्जुत्तिगाहाओ
हत्धुत्तरजोगेणं (४५१) सो देवपरिग्गहितो (४६०) तए ण सामी लोगतिपहिं संबोहिते समाणे जेणेष णंदिवद्धणसुपासप्पमुहे सयणवग्ग तेणेव उवागच्छति २ जाव एवं वयासी-इच्छामि गं तुम्हे अभणुण्णाए समाणे मुंडे भवित्ता आगाराआ अणगारियं पम्बहत्तए, ताहे साई अकामगाई चेय एवं ययासी-'अहामुह भट्टारगा!।
तए णं से यादिवद्धणे राया कोडुचियपुरिसे सद्दावति सद्दावत्ता एवं ववासी-खिप्पामेव भो देवाणुप्पिया! असहस्सं सोवण्णियाणं कलसाण जाव भोमेज्जाणं अनच महत्वं महरिहं जाव उवट्ठवह, जह महब्चलो, तेवि उबट्ठति । सेण कालणं तण समएण
11 ॥२५॥ सक्के देविंदे देवराया जाव संजमाणे विहरति । तए णं तस्स आसणे चलिए आभोएति एवं जहा उसमसामिअभिसेगे तहा |
अत्र भगवंत वीरस्य दीक्षा-कल्याणक वर्णनं आरभ्यते
[263]