________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम H
" भाग - 3 "आवश्यक"- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 मूलं [-] / गाथा-1, निर्युक्तिः [२४०/४१८..... भाष्यं [७८-८३] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
अध्ययनं [-]
श्री आवश्यक
चूण उपोद्घात
निर्युक्तौ
||२५०||
444446
निक्खममाणाणं इमं एतारूचं अत्थसंपदाणं दलइसए, तंजहा तिणि कोडिसया अट्ठासीति चेव कोडीओ असीर्ति च सयसहस्सा, वए णं वेसमणं देवं भणति से य तहेब साहरिता जाव पच्चष्पिणति ।
तणं भगवं कल्लाकालि जाव मागहओ पादरासोचि बहू सणाहाण य अणाहाण य पंथियाण य पहियाण य कारोडयाण य कप्पडियाण य जाब एवं हिरण्णकोडीं अट्ठ य अणूणए सयसहस्से इमं एतारूवं अत्थसंपयाणं दलयति ।
तए णं से मंदिवद्धणे राया कुंडग्गामे नगरे तत्थ तस्थ तर्हि तर्हि देसे देसे बहवे महाणससालाओ करेति, तत्थ बहूहिं पुरिसेहि दिनभतिभतवेयणेहिं विपुलं असणं ४ उवक्खडावेति, जे जहा आगच्छंति सणा वा अणा वा जाव कप्पडिए वा पासत्ये 'वा गिहत्थे वा तस्स तहा आसत्यस्स वसित्थस्स सुहासणजाव वरगयस्स तं असणं ४ जाब परिभाएमाणे परिवेसेमाणे विहरति ।
तर कुंडग्मामे णगरे सिंघाडग जाव मज्झयारेसु बहुजणो जनमअस्स एवमाइक्खति एवं खलु देवाणु० कुंडग्गामे दिवगुणस्स रखो भवणंसि सव्वकामियं किमिन्यिं विपुलं असणं ४ जाब परिवेसिज्जति, वरपरिया घोसिज्जति, किमिच्छिगं दिज्जते बहुविधीयं । असुरसुरगरुल किन्नर नरिंदमहिताण निक्वमणे (भा. ८४) तए णं भगवं संवत्सरेण तिष्णि कोडिसया जान दलयातीति । इयाणि संबोहेति तए णं भगवं निक्खमिस्सामिति मणं पधारंति, तेणं काले तेणं समएणं लोगंतिया देवा बंभलोगे कप्पे रिडे विमाणपत्थडे सएहिं सएहि विमाणेहिं सएहिं सहिं पासा दवडेंस एहिं पत्तेयं पतेयं चउहिं सामाणियसाइस्सीहिं तिहिं परिसाहिं सत्तर्हि अणिएहिं सतहिं अणियाहिवतीहिं सोलसहि आयरक्खदेवसाहस्सीहिं अमेहि य यहूहि मलोग कप्पवासीहिं लोयातिएहिं देवेहिं सद्धि संपरिवुडा महताहतणगीयवाइय जाव चिरंति,
[262]
दानवोधद्वार
||२५०१