________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [२७०.../ ४५८...],
भाष्यं [७८-८३]
अध्ययनं [-] मूल [- /गाथा - ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र- [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
भी आवश्यक
चूण
उपोद्घात
नियुक्ती
॥२४९॥
विहिता, सक्केण से सिद्धं जहा भगवं सव्वं जाणति जातिसरो तिष्णाणोवगतोति । ताहे ताणि परितुट्टापि एवं निश्वसग्गं वति । इयाणिं विवाहेति दारं, जहा गाहाहिं तहा माणियच्चं ।
उम्मुक्कबालभावं० (भा १८ ) । । ( भा०१४) तिहिरिकखमि० ( भा० १९ । ॥ ( भा०११) इयाणि अवचेत तत्थ पंचविहे माणुस्से० ( भा८० ) | | (भा४०) इयाणि दाणत्ति एवं भगवं अट्ठावीसतिवरिसो जातो, एत्यंतरे अम्मापियरा कालगता, पच्छा सामी मंदिवद्वणसुपासपमुई सयणं आपृच्छति, समत्ता पतिभत्ति, ताहे ताणि विगुणसोगाणि मणंतिमा भट्टारगा ! सव्वजगदपिता परमबंधू एक्कसराए चेव अणाहाणि होमुत्ति, इमेहि कालगतेहि तुम्मेहिं विणिक्खमवन्ति खते खारं पक्खव, ता अच्छह कंचि कालं जाव अम्हे विसोगाणि जाताणि, सामी भणति 'केचिरं अच्छामि ?, ताहे भन्नति अहं परं विहिं | संवत्सरेहिं रायदेविसोगो णस्सेज्जति, ताहे पडिस्सुतं तो णवरं अच्छामि जति अप्पच्छंद्रेण भोयणादिकिरियं करोमि, ताहे समत्थिर्त, अतिसयरूपि ताव से कांच कालं पासामो, एवं सयं निक्खमणकालं णच्चा अवि साहिए दुवे वासे सीतोदगमभोच्चा णिक्खते, अप्फासुगं आहारं राहभतं 'अणाहारेतो बंभयारी असंजमवावाररहितो ठिओ, ण य फासुगेणचि पहातो, हत्थपादसोयणं तु फासुगेणं आयमणं च परं णिक्खमण महाभिसेगे अप्फासुगणं व्हाणितो, ण य बंधवेहिवि अतिणेदं कतवं, ताहे सेणियपज्जोयादयो कुमारा पडिगता, ण एस चक्कित्ति । एत्थंतरे मगवं संवत्सरावसाणे पिक्खमिस्सामीति मणं पधारेति ।
तेणं कालेणं तेणं समएणं सक्कस्स देविंदस्स आसणे चलिते, आभोइयं जहा जीतमेतं सक्काणं अरिहंताणं भगवंताणं
अत्र भगवंत वीरस्य दीक्षा निमित्त दत्त 'वर्षीदानस्य वर्णनं आरभ्यते
[261]
अपत्यद्वारं दानद्वारं च
॥२४९॥