________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - /गाथा-], नियुक्ति: [२७०.../४६०...], भाष्यं [९२-९४] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
दीप अनुक्रम
श्री तेऽधि जाव उवट्ठति । तए गं सा सीता तं चव सीतं अणुपविट्ठा । आवश्यक पत्थ-चवणभा य०॥भा. ९२॥ पंचासति ॥भा. ९३ ॥ सीयाय मायारे ।। भा. १४॥तरण सामी वेसालीएल
श्रीवीरस्य चूर्णी हा ४ा केसालंकारेणं मल्ह्यालंकारणं आमरणालंकारंणं वत्थालंकारेणं चउबिहेणं अलंकारेणं अलंकारिए पडिपुण्णालंकारे सीहासणाओ४
दीक्षामहः उपोद्घात नियुक्ती अम्भुट्टेति अन्भुदेवा जेणेव चंदप्पभा सीता तणच उवागच्छति उबागच्छेत्ता चंदप्पभं सीयं अणुप्पयाहिणीकरेमाणे २ चंदप्पभं |
| सीयं दुरुदति २ सीहासणवरगते पुरत्याभिमुहे सभिसन्ने । ॥२५९॥
तए भगवतो कुलमहत्तरिता बहाया जाच सरीरा हंसलक्खणं पडसायं गहाय जाब सीर्य दूहति २त्ता सामिस्स दाहिणे पासे भदासणवरसि सभिसमा, एवं सामिस्स अम्मघाती उवगरणं गहाय बामे पासे संनिसना, तए ण सामिस्स पिट्टतो एगा| वरतरुणी सिंगारागारचारुवेसा संगतगत जाब रूबजोवणविलासकलिता हिमरयजाव धवलं आयवत् गहाय सलील धरेमाणी २ चिट्ठति, तए णं सामिस्स उमओ पासिं दुवे वरतरुणीणो जाव चवलाओ चामराओ गहाय जाव चिट्ठति, तए णं साामस्स उत्तर-181 पुरच्छिमेणं एगा वरतरुणी जाव सेयं रपयामयं विमलसलिलपुन मत्तगयमुहाकीतिसामाणं भिंगारं गहाय जाव चिट्ठति । एवंदा दाहिणपुरस्थिमेणं एगा वरतरुणी चित्तं कणगदंड जाव तालवेंट गहाय चिट्ठति, केति पुण भणति- सर्व देवा य देवीओ य ।।
तए ण सामिस्स पिट्टतो सक्कादिया देविंदा हिमस्ययदेंदुपगासाई वेरुलियविमलदंडाई जंबूणयकत्रियागाई बहरसंधीणि 3॥२५९। मुलाजालपरिगताणि अट्ठसहस्सवरचणसलागाणि ददरमलयसुगंधि सम्बोउपसुरभिसीयलन्छायाई मंगलभतिचिनाई चंदागारो
[271]