________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [५], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
प्रत
जानाान
सत्राक
18 एत्य सीसो आइ-जति अपुढे पासइ तो कई देवलोयं ण पासति , आयरियो आह-पिसए इंदियाणं णाणं दसणं वा भवति । भाषायाः दासीसो आह-भगवं! को पुण एतेसि विसउत्तिी, आयरिओ आह-सोइंदियस्स जहण्णेण अंगुलस्स असखेजतिभागो, उक्कोसेण समाचार वारस जोयणाई, चक्खिदियस्स जहण्णणं अंगुलस्स संखेज्जतिभार्ग उक्कोसणं जोयणसयसहस्सं साइरेग, मंघरसफासाणं जह
श्रेणयः पाण्यो अंगुलस्स असंखेज्जतिभागो, उकोसेणं नव जोयणाईति । गंधरसफासिंदिया बद्धपुट्ठ बियाकरेज्जा, कही, जाहे पाणपोग्गला ॥१४॥ टिपाणिदियं पविट्ठा भवति ताहे पुट्ठा, जाहे पुण पाणिदिएण सह गाद संजुत्ता भवंति ताहे बद्धा भष्णाति, एवं पुढं बद्धं च गंधम-1
ग्घायइत्ति, तहा जिम्भिदिएवि, मुखे जया पक्वित्तो आहारो भवति तदा पुट्ठो, जया लालाए सद्धिं एकीभूओ भाति जिम्भिदिय-12 त्ताए य परिणामिओ तदा बद्धो, एवं पुटुं पदं च रसं आसादयतिति । जाहे फासपोग्मला ईसिं फासिदिएण सह समागया भवंति तदा पुट्ठा भवति, जदा पुण गाई फासिदिएण सह परिणामिया भवति तदा बद्धा भण्णंति, एवं पुढं बद्धं च फरिसं वेदेतित्ति है ॥५॥ एत्थ सीसो आइ-भगवं! जे पुण निसिरिया भासापोग्गला ते किं ते चेव सुणेति उआहु अण्णेत्ति?, आयरिओ आह
भासासमसेढीयं ॥६॥ जाऔ एयाओ लोगागासपएसाणं सेढीओ पाईणपडिणायताओं उत्तरदक्षिणउद्धमधायताओ यट्र वासिं सेढीणं जो सोइंदियस्स समसेढीए ठितो भासति ते पोग्गला अण्णेहिं सद्दपोग्गलपाओग्गेहिं सह मीसगा सुब्बइ,
जो पुष्प विसेढी भासह ते पोग्गला णो सोइंदियं पविसति णियमा अण्णे सइपोग्गलपाउग्गपोग्गला तेहिं पोग्गलेहिं परंपराघाएष ॥१४॥ दाणोल्लिजमाणा २ सोइंदियं पविसंति, जे य ते पोग्गला णिसट्टा भासंतण तेहिंतो बहुतरमा जे सोइंदियं पविसंति । आह-एक-पट
ओमुहेऽपि ते कह विसढी सुणेति, उच्यते, ते पुण णियमा छदिसि पविसति ॥६॥ सीसो आह-भगव! भणितं तुम्भेहि जहा 'जं सद
दीप अनुक्रम
SUCCRICAA
[26]