________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [४], भाष्यं । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
-
-
इयाणि जिम्भिदियस्स उम्गहेहादीण परूवणा, से जहा णामए केइ पुरिसे खुरुप्पसंठाणसंठिएणं जिम्भिदिएणं अव्वत्तं रसमासा- अवग्रहादाआवश्यक एज्जा, ण पुण जाणइ-किमेस खीररसो' उदाहु अबस्स कस्सति दबस्सत्ति, सेस जहा सोइंदियस्स तहेव अहीणमहरितं भाणियन्वं । 11:
नां क्रमः चूणों इदाणि फासिदियस्स, से जहा णामए कर पुरिसे अणित्यंत्यसंठाणसंठिएणं फासिदिएण अव्यत्तं फास वेदिज्जा, ण पुग४
प्राप्ताप्राप्तबानानि
विषयता जाणइ-किमेस सप्पस्स फरिसो? उदाहु उप्पलणालस्सत्ति, सेसं जहा सोइंदियस्स । . ' ॥१३॥
18. इयाणि पोईदियस्स, से जहाणामए केइ पुरिसे अव्व सुमिणं पासेज्जा, ण पुण जाणति-किंपि मए दिट्ठति, ततो अंतोमुहुत्तियं हिं पविसति, ततो जाणति अंतोमुहत्तेण जहा देवे मए दिट्ठोत, ततो अवातो, ततो धारणं पडइ, ततो धरेति मंखिज्ज असंखज्ज
वा काल, संखेज्जवासाउए संखेज कालं, असंखे० असंखे०, एस णोइंदियस्स अत्थोग्गहो । एयस्सवि बंजणोग्गहो णस्थिति । | एत्थ सीसो आह-णो एस सम्बत्थ तरतमजोगो विज्जए, जहा पुब्बि उग्गहो ततो ईहा ततो अवाओ ततो धारण, आयरिओ लाआह-कह , सीसो आह-जहा कोइ केचि पुरिसं सहसत्ति पासिज्जा, तंमि उग्गहादयो जुगवमुष्पज्जंति, आयरिओ आह-तमिपि 21 अस्थि चव, कहं , जहा उप्पलपत्तसतवेहे कालणाणतं अस्थि, अहवा मुहुमत्क्षणेण णज्जए जहा एककालमेव विद्धति, ण उप-18 | रिछे पचे अविद्धे हेहिलस्स वेधो जुज्जए, एवं सहसत्ति दिढे पुरिसे उग्गहादीण तरतमजोगो अस्थि चेव, ण पुण कालस्स सुहुम-1
तणेण जाणितुं सकिज्जतित्ति ।। ताणि य इंदियाणि काणिइ पचविसयाणि काणिवि अपत्चविसयाणि, कई :हा पुढे सुइ सई० ॥५॥ पुढे णाम फरिसितं, जाहे तं सोइंदियं अणतेहिं सहपोग्गलेहि पूरियं भवति तदा सुणेइ, जे पुण 151
पासति तं अपु?, कहं , जइ पुढे पासिज्जा तो अग्गि दर©ण णयणाणं दाहो भवेज्जा, मूलं वा दट्टण णयणाणं वेहो भवेज्जा ॥
EARCISE
दीप अनुक्रम
%A4%खर
[25]