________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1
अध्ययनं , मूलं - /गाथा-], नियुक्ति: [४], भाष्यं H पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
GEI95
बानानि
दीप अनुक्रम
18 केस णं पुण एस सद्दे भवेज्जत्ति?, ततो अतोमुहुत्तियं अवायं गच्छइ, ततो से उबगयं भवइ, ततो धारणं पडइ, ततो धारेति संखेज्ज प्रतिबोधकआवश्यक है वा असंखेज वा कालं, संखेज्जवासाउए संखेज्जं कालं असंखेज्जवासाउए असंखेज कालं घरेइ, एसो सोइदियबुग्गहो । एत्था
मल्लक चूर्णी
दृष्टान्ती सीसो चोदेति, जहा-हेट्ठा सोइंदियउग्गहो दुषिहो भणितो, तंजहा- अयोवग्गही बंजणवग्गहो य, ण पुण एएसि विससो भणि-IN
| तोत्ति, आयरिओ आह- जो कलंबुयापुप्फसाठियस्स सोइदियस्स सद्दपोग्गलेहि सह संजोगो एस सोइदियवंजणाग्गहो, अत्थोग्गहो| ॥१२॥ पुण जो सो सदो तेण कलंबुयापुप्फागितिणा इंदियएणं जीवस्स उवणीओ, तस्स अत्थस्स जं सामण्णगहणं एस सोइंदियअत्याग्गहो
भण्णह, मत्थोग्गहस्स देहाअवायधारणातो अस्थि, वंजणोग्गहस्स पुण अवग्गहणमेत्तमेष, ण तु ईहाअवायधारणाओ तमि अस्थिति।
इदाणि चम्खिदियस्स उग्गहादीणं परूवणा भण्णति, से जहा णामए के पुरिसे चक्खिदिएण मसूरगचंदमसंठाणसंठिएणं | अव्यत्तं रूर्व पासिज्जा, णो चेव णं जाणति-किं खाणु पुरिसोति, एस एकसमतितो चक्खिदियउग्गहो, ततो अंतोमुहुत्तिय ३६ । का पविसति, जहा-'किं पुण एतं खाणु होज्जी उदाहु पुरिसोसि', ततो सो अंतोमुद्दत्तिय अवार्य गच्छति, ततो से अवगयं भवति जहा| खाणुमेयं, णा पुरिसोचि', ततो धारणं पडति, ततो घरेति संखेज्ज असंखेज वा कालं, संखेज्जवासाउए संखिन्ज कालं, असंखज्ज-] | वासाउए असंखेज्ज कालं, एस चक्खिदियअत्थोग्गहो, एयस्स पुण चक्खिदियस्स बंजणोग्गहो पस्थिति ।
इदाणि घाणिदियस्स उग्गहादीणि परवेयवाणि, से जहा णामए कोइ पुरिसे पाणिदिएणं अतिमुत्तगपुफचंदगसंठाणसंठिएणं दाअव्व गंध आधाएज्ज, ण पुण जाणइ कस्सेस गंधोत्ति, 'किं उप्पलस्स? उदाहु अन्नस्स कस्सइ दख्वस्स १ स हकसमइतो पाणि|दियउग्गहो, एवं तेणेव कमेण जहा सोइदियस्स, गवर घाणाभिलावो भाणियन्वो, अत्थोग्गहर्वजणोग्गहविसेसोऽवि तहेव ।
ARC
CSC
[24]