________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं ], मूलं - /गाथा-], नियुक्ति: [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
| सिद्धार्थ
प्रत
चूर्णी
सुत्रांक
करेचा माणुम्माणवणं करेह २ ना कुंडपुरं गगरं सम्भितरवाहिरियं आसितसंमज्जितोवलि सिंघाडगतियचउक्कचच्चरचउम्सुहम-18 आवश्यक हापहपहेसु सित्तसुयियसंमट्टरत्वंतरावणवीहियं मंचादिमंचकलियं णाणाविहरागभूसितज्झयपडागातिपडागमंडित लाउल्लोइयपहि
यं गोसीससरसरत्तचंदणददरदिन्नपंचंगुलितलं उवचितचंदणकलसं चंदणघडसुकततोरणपडिदुवारदेसभागं आसचोसत्चविपुलबट्ट-17 जन्ममहः उपायानावग्धारितमल्लदामकलावं पंचवण्णसरससुरभिमुकपुप्फ गोवयारकलितं कालागरुपवरकुंदुरुकधूवमघमतगंधुदुताभिरामं सुगंधवर-3 नियुक्ती
गंधगंधित गंधवडिभूतं जडणट्टगजल्लमल्लमुट्ठियवेलेबगकहगपवकलासकआईखकमंखतूणइल्लतुंबवीणियअणेगतालाचराणुचरितं | ॥२४॥ करेह जाव कारखेह य, करेत्ता य कारवेत्ता य जूबसहस्सं चकसहस्तं च ऊसवेत्ता एतमाणत्तिय पचप्पिणह, तए णं ते पुरिसा जाव
पञ्चप्पिणति । तए ण से सिद्धत्थे राया ण्डाए कयबलिकम्मे कतकोउयमंगलपायच्छित्ते सब्धिड्डीए सबजुत्तीए सब्बबलेण सव्यसमुदएण
सव्वायरेणं सबविभृसाए सव्वसंभमेण सम्बपगतीहि सचणाडएहि सन्चतालायरेहिं सबोराहेणं महया वरतुरियजमगसमगपवातितेणं ४ संखप्पणवमेरिझल्लरिखरमुहिदुंदुभिणिग्घोसणातियरवेणं समुद्धयमुइंगं अमिलायमल्लदाम पमुदितपकीलित उस्मुकं उकरं अदेज
अमेज्ज अभडप्पवेसं अडंडकुडंडं अधरिमं गणितावरणाडइज्जकलियं अणेगतालायराणुचरिय सपुरजणुज्जाणजणवयं दस दिवसे |
ठितिवाडितं करेंति, सतिए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य जाव लभ पडिच्छे18माणे यावि विहरति । तते ण तस्स दारगस्स अम्मापियरो पढमदिवसे ठितिपडितं करेंति, ततियदिवसे चंदसरदंसणियं करेंति, ICण्डे दिवसे जागीरय करेंति, एगारसमे दिवसे अतिकते णिवत्ते असुइजातकम्मकरण संपत्ते बारसाहे विउल असणं ४ उवक्सडावेना ॥२४४॥ 1मित्तनाइनिययसगणसंबंधिपरिजणं नायए त खचिए आमंतेत्ता ण्हाया जाच पायच्छित्ता भोयणवेलाए भोयणमंडबसि मुहासणव
ॐisa
दीप अनुक्रम
[256]