SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं मूलं - गाथा-], नियुक्ति : [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 | प्रत सत्राक दीप अनुक्रम I पाणि जम्मति सेण कालण नेणं समएणं भगवं चिनसुद्धतेरसीदिवसणं णवण्ई मासाणं अद्धहमाण य राईदियाणं श्री वीरस्य आवश्यक पक वितिकताणं उच्चट्ठाणगतेसु गहेसु पढमे चंदजोगे सोमासु दिसासु विदिमिरासु बिसुद्धासु जइएसु सब्वसउणेसु पयाहिणाणुकू-101 लिसि भूमिसपिसि मारुयसि पवायंसि णिप्फण्णसस्साए मेदिणीए पमुदितपक्कीलितेसु जणवएसु अद्धरनकालसमयसि हत्युत्तराहिं उपोधाता मणक्खनणं अरोगाऽरोगं पयाया, तं रमणिं च णं यहहिं देवेहि देवीहि य ओवयमाणेहिं उप्पयमाणेहि एगालोए देवुज्जोए देबुक्क लिया देवसंनिवाए देवकुहुकुहुते देवदुहृदुहुते कए यापि होत्था, यहवे य वेसमणकुंडधारणो तिरियजंभगा देवा सिद्धत्थरायभव-13 ॥२४३॥ णास हिरनवास वासिंसु सुवण्णवासं वासिम एवं रयणवहरवस्थाभरणपत्तपुष्फवीयमालगंधवनचुन्नवसुहारवासं वासिंसु, तं रयणि घाट जाणं बहवे भवणवइवाणमंतरजोतिसवमाणिया देवा भगवतो अंतियं आगम्म खत्तियकुंडग्गामे णगरे जोयणपरिमंडलं जं तत्थ तणं वा पत्तं वा कटु या सक्कर वा असुई पुर्ति दुम्मिगंध अचाक्खं तं सब्बं आहुणिय २ एगते एडेंति एडेचा गच्चोदगणातिमरित है पविरलपप्फुसिय दिव्वं सुराम स्यरेणुविणासगं गंधोदगवासं वासंति वासेचा णिहयरयं गहरयं पणद्वरयं उवसंतरयं पसं तरय करेंति करेत्ता मारग्गसो य कुंभग्गसो य पुष्फवासं च मालबासं च गंधवासं च चुनवासं च भुज्जो मुज्जो वासंति, तस्स य ६ सिद्धत्वभवणवरपोंडरीयस्स परिपेरंतेण आभरणरयणमादी जाय उवाकरित्था , एवं सच्वं जायकम्मादि ॥ आभिसगो य जहा उसभसामिस्स। ___तए णं से सिद्धत्थे राया भवणवतियाणमंतरजातिसवेमाणिएहिं देबेहिं तित्थगरजायकम्मविहाणे णिव्यत्तिए समाणे पडिबुज्झति 31 ॥२४३॥ दापडिबुज्झित्ता णगरगुत्तिए सद्दावेति, सदावेचा एवं बयासी-खिप्पामेव भो देवाणुप्पिया! कुंडपुरे णगरे चारगसोहणं करेह भगवंत वीरस्य जन्म-कल्याणकस्य वर्णनं [255]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy