________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं ], मूलं - /गाथा-], नियुक्ति: [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
यी सुहंसुदेणं बासदति सयति चिट्ठति णिसीयति तुयङ्कति सुहसुहेणं तं गम्भं परिवहति । जे रयाणि च णं भगवं तिसलाए गम्मे वक्कते निचलता आवश्यक
न चूर्णी
अभिग्रहा रयाणि च णं वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणणं विविहाई महाणिहाणाई सिद्धत्वरायभवणसि भुज्जो २
उवसाहरंति, तं च णातकुलं हिरणेणं वढित्था, एवं सुवण्णणं धणेणं धन्त्रण रज्जेणं रद्वेण बलेणं वाहणेणं कोडागारेणं पुरेणं अंतपुरेणं उपोद्घातला
जणवदेणं पुत्तेहिं पहिं विपुलरयणमणिमोत्तियंसखसिलपवालरत्तरयणमादिएणं संतसारसावतेएणं पीतिसकारेणं अतीच अतीब
अभिववित्था, सिद्धत्थरायस्सवि य सामंतरायाणोवि यसमागता। तएणं भगवतो अम्मापिऊणं अयमेतारूचे अज्झस्थिते पत्थिते ॥२४॥12 संकप्प समुप्पज्जित्था अप्पमिति चणं अम्हं एस दारए कुछिसि वक्ते उपभिति चणे अम्हे हिरण्णणं वडामोजाव सक्कारण,
तं जदाणं अम्ह एस दारते जाते भविस्सति तदा णं अम्हे एयरस पताणुरूवं गोणं णामधेज्जं करिस्सामो बद्धमाणो इति मणो| रहसहस्साई पकरेंति । तएणं भगवं सष्णिगम्भे माऊअणुकंपणट्ठाए णिच्चले णिकंपे णिफंदे णीरेए आलीणपलीणगुत्ते यावि होत्था, तएणं सा तिसला एवं बयासी-हढे मे गम्भे, एवं चुए गलिए, एस मे गम्भ पुधि एयह इयाणि णो एपहत्तिकरटु ओहयमणसंकप्पा चितासोगसागरमणुप्पविट्ठा करतलपल्लत्थमुही अट्टजमाणोवगया भूमिगयदिडीया झियाइ, तंपिय सिद्धत्थरायवरमवर्ण उवरयमुइंग: तंतीतलतालनाडइज्जं दीपविमणदुम्मणं चावि बिहरह, तए णं भगवं एतं वियाणिना एमदेसेणं एजति, तएपं सा हडतुड्ढा जाब रोमकूवा एवं बयासी-णो खलु मे हडे गम्भे जाव पो गलित, प्रविणो एजनि वाणिं एजतिचिकदछ हदतट्ठा पहाया जाव गम्म
P२४२॥ टिपारवहति, तंपिय णं सिद्धस्थरायभवणं अणुवरयमुइंगतंतीतलतालणाडइज्जआइजणमणुस्से सपमध्यपकीलितं विहरति । तए णं मगर्व |
मातुपितुअणुकपणडाए गम्भस्थो चेव अभिग्गहे गेण्हति'णाह समणे होक्खामि जाव एताणि एत्य जीवंतिति ।
दीप अनुक्रम
[254]