________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [२७०-/४४४-४५८] भाष्यं [४६-७८ ]
अध्ययनं [-] मूलं [- /गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
गंदा ते सुमिणे तिसलाए हडे पासिता पडिबुद्धा तिसलाबि य णं तंसि तारिसगरी सयणिज्जंसि सुतजागरा ओहीरमाणी २ इमे चोइस सुमिणे पासिताणं पडिबुद्धा, तंजा
॥२४१॥
-- ( ) | | जाव सिद्धत्थस्स साहति, सेऽविय णं हट्ट तुट्ठे जाव चंचुमालइयरोमकृवे ते सुमिणे ओगिण्डित्ता ईह उपोद्घातपविसित्ता अप्पणो साभावितेणं मतिपुष्येणं बुद्धिविभाणं तेर्सि अत्थोग्यहं करेचा तिसले इडाहिं जाव वग्गूहिं संलबमाणे संलनियुक्ती वमाणे एवं वयासी-ओराला णं तुमे देवाणुप्पिए । सुमिणा दिडा, जाव अम्हं कुलं केतु एवं दीवं पव्वयं कप्पवडेंसयं तिलकं किचिकरं गंदिकरं जसकरं आधारं पादव कुलविवणकरं सुकुमालपाणिपार्थ जाव दारयं पयाहिसि । सेsवियणं जाब जोव्वणगमणुष्पत्ते सूरे वीरे विक्रेते विच्छिन्नविपुलवलवाणे रज्जवती राया भविस्सति तं उराला णं जाब दोच्चपि अणुवहति, सावियणं जाब सम्म पडिच्छिऊणं धम्मियाहिं कहाहिं सुमिणजागरियं पडिजायरमाणी २ विहरति । तएवं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि जाव सुमिणपाढए आपुच्छति, तेहिवि तहेव सिहं, णवरं चाउरंत चकबड्डी रज्जबई राया भविस्सति जिणे वा तेलोगणायए धम्मवरचकवडी, एवं सव्वं जाव सवं भवणं अणुष्पविट्ठा ।
हयाणि अभिग्गहति ताहे सा व्हाया कयचलिकम्मा कयकोउयमंगलपायच्छित्ता पयता सुइन्भूता तं गमं णातिउण्हेहिं गातिसीएहिं णातितिचेहिं जातिएहिं णातिकसाएहिं णातिअंविलेहि णातिमधुरेहिं उदुभयमाणसुभेहिं भोयणच्छायणगं धमल्लेहिं जं तस्स गन्भस्स हितं मितं पत्थं गम्भपोसणं तं देते व काले य आहारमाहारेमाणी विवित्तमउपसु सयणासणेसु पतिरिक्कसुहाए मणोणुकूलाए विहारभूमिए पसत्थदोहला संप्रुभदोहला जाव विणीयदोहला वचगतरोगसोग मोहभयपरिचासा
श्री आवश्यक
चूर्णो
[253]
गर्भान्तरे संक्रमः
स्वप्रास्तत्फलं च
॥२४१॥