________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-], नियुक्ति : [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
श्रेयस्ता
सत्राक
दीप अनुक्रम
18 भणति जाव साहरिता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणाहि, तए णं से पादचाणीयाधिवति देवे एवं वुत्ने समाणे हटे जाव गान्तरे आवश्यक कटु एवं देवत्ति आणाए वयणं पडिसुणेतिर उत्तरपुरच्छिमं दिसिभागं अवक्कमतिर घेउव्वियसमुग्धारण समोहन्नतिर संखेज्जाई
मोचने चूर्णी
(जोयणाई) डंडं णिसरति, तंजहा-रयणाणं वइराणं वेरुलियाण लोहियक्खाणं मसारगल्लाणं हंसगन्माण पुलयाणं सोगंधियाण जोति-13 उपोद्घात नियुक्ती
हा रसाण अंजणाणं पुलयाणं रयणाणं जातरूवाणं सुभगाणं अंकाणं फलिहाणं, अधाबादरे पोग्गले परिसाडेति परिसाडेता अहासुहुभे|
पोग्गले परियादियतिर दोच्चंपि वेउन्धियसमुग्घाएणं समोहनतिरउत्तरखेउन्यियं रूबं बिउब्बतिर ताए उकिट्ठाए तुरियाए चवलाए| ॥२४॥ जान जेणेव देवाणंदा तेणेव उवागच्छतिर आलोए समणस्स भगवतो महावीरस्स पणामं करेतिर देवाणदाए सपरिजणाए ओसोवणिं |
दलयति२ असुमे पोग्गले अबहरति सुभे पोग्गले पक्खियतिर अणुजाणतु मे भगवंतिकटु दिवेणं पभावेणं करतलपुडेहिं अव्वाबाह ट्र अन्वाबाहेणं गेण्हतिर ताए उक्किट्ठाए जाव जेणेव खत्तियकुंडे गामे णाताणं जाव तिसला खत्तियाणी तेणेव उवागच्छति, तीए || सपरिजणाए ओसोवर्णि दलयतिर असुभे पोग्गले अवहरतिर सुभे पोग्गले पक्खियतिर भगवं अब्बाबाहं अव्वाबाहेण ताए कुञ्छिसि | गन्मत्ताए साहरति, जेवियर्ण से गब्भे तपि देवाणंदाए, जामेव दिसि पाउन्भूते तामेव पडिगते जाव सक्कस्स एयमाणत्तियं पच्चप्पिणति । तेणं कालेणं तेण समएणं भगवं तिण्णाणोचगते यावि होत्था-साहरिज्जिस्सासति जाणति साहरिज्जमाणे जाणति साहरि
एमित्ति जाणइ, तेणं कालेण तेण समएणं भगवं जे से वासाणं तच्चे मासे पंचमे पक्खे अस्सोयबहुले तेरसीय बासीतीराईदिएहिं 8 |वितिकतेहिं तेसीतिमस्स रातिदियम्स अंतरा वट्टमाणे हिताणुकंपकेणं देवेणं माहणकुंडग्गामाओ जाव अडरत्तकालसमयंसि हत्थु-1 त्तराहिं णक्खत्तेणं जाब साहरिते, जं रयाणि च ण भगवं देवाणदाए कुच्छीओ तिसलाए कुन्छि माहिते तं रयाणि च सा देवा
[252]