________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
चूर्णी
सत्राका
दीप अनुक्रम
मो अयमेयारूचे जाव संकप्पे समुप्पज्जित्था-उप्पने खलु समणे भगवं महावीरे जवुहीवे जाव माहणीए कुञ्छिसि, तं जो एतं इन्द्र आवश्यका
भूतं वा भव्वं वा भविस्सति वा जन्नं अरिहंता वा चक्कबट्टी वा बलदेवा वा वासुदेवा या अंतकुलेसु वा पंतकुलेसु वा तुमछकुलेसु संकल्प उपोद्घाता
न वा दरिहकुलेसु वा किवणकुलेसु वा भिक्खागकुलेसु वा आयाइंसु वा आइति या आयाइस्संति वा, एवं खलु अरहंता वा चक्कबड्डी नियुक्ती
वा बलदेवा वा वासुदेवा चा उग्गकुलेसु बा भोगकुलेसु वा राइनकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु या
अक्तरेसु वा तहप्पगारेसु बिमुद्धजातिउदितोदितकुलवंसप्पसूतेसु मुदितमुद्धाभिसित्तेसु महता रज्जसिरिं कारेमाणेसु पालेमा॥२३९॥ | सु गर्भवक्कमिसु वा ३ पयाईसु वा ३, अस्थि पुण एस भाव लोगच्छेरयभूते अणताहिं ओसप्पिणिउस्सप्पिणाहि वीतिकंताहिं
समुप्पज्जति नामगोयस्स कम्मरस अक्खीणस्स अवेदितस्स अणिज्जिबस्स उदएणं जन्न अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलसु वा पंतकुलेसु षा तुच्छ दरिद्द० मिक्खाग० किविण. आयाईसु वा ३, णो चेव जोणीजम्मणणिक्खमणणं मिक्समिसु वा णिक्खमंति वा निकखमिस्संति वातं जीतमेतं तीतपच्चप्पण्णमणागताणं सक्काण देविंदाणं देवराहणं अरहते। | वहप्पगारेहितो जाव कुलहितो तहप्पगारेसु उग्गकुलेसु जाव विसुद्धजातिकुलबसेसु वा साहरावेत्तए, तं सेयं खलु ममवि समणं भगवं महावीरं चरमतित्थगरं पुब्बतित्थगरानिचिट्ठ माहणकुंडग्गामाओ पागराओ जाच कुच्छाओ खत्तियकुंडग्गामे णगरे णाताणं खत्तियाण सिद्धत्थस्स खत्तिबस्स कासवगोचस्स भारियाए तिसलाए खत्तियाणीए वासिद्स्स गोताए कुच्छिसि गम्भत्ताए साहरा-हैं। । वैत्तए, जेविय णं से तिसलाए गम्भे तंपियणं देवाणदाए जाच कुच्छिसि गम्भचाए साहरावचएत्तिकटु एवं संपेहिति, संहिता
॥२३९॥ ट्रा हरिणेगमेसि पादत्ताणीयाधिवति देवयं सदावेति सद्दावेत्ता एवं वयासी-उप्पचे खलु भो देवाणुप्पिता ! समणे भगवं एवं सर्व
497%%
[251]