________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-], नियुक्ति : [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
मोगभोगाई अंजमाणे विहरति, इमं च केवलकप्प जंबुद्दीव दीव विपुलणं ओहिणा आभोएमाणे, पासति यऽत्थ समर्ण भगवं महा-15 इन्द्रस्तुतिः आवश्यकामा वीरं जाव गम्भताए वक्कन्त, पासित्ता हट्टतुडचित्ते आणदिते पंदिते पीतिमणे परमसोमणासते हरिसवसविसप्पमाणहियए चूर्णी
धारायणीमसुरभिकुसुमचंचुमालहयऊसवितरोमकूवे बियसितवरकमलागणवयणे पयलियवरकडगतुडितकेऊरमउडकुंडलहारविराउपायात
यंतरयितवच्छे पालवपलंबमाणघोलतभूसणधरे ससंभम तुरियं चवलं सुरिंदे सीहासणाओ अब्भुट्ठति, अन् द्वेत्ता पादपीढाओ पच्चोनियुक्ती
रुहति, पच्चोरुहिता वेरुलियवरिहर अजणणिउणोयवितमिसिमिसेंतमणिरयणमंडिताओ पाउयाओ मुयति मुयित्ता एगसाडितं ॥२३८॥ उचरासंगं करेति करेत्ता अंजलिमउलियहत्थे तित्थगराभिमुह सस? पयाई अणुगच्छति अणुगच्छित्ता वाम जाणु अंचइ २ दाहिणं
जाणुं धरणियलसि बिहटु तिक्खुत्तो मुद्धाणं घरणित सि णिवाडति णिवाडित्ता पच्चुण्णमति२त्ता कडगतुंडियभिताओ भुताओ साहरति साहरेना करतलपरिग्महितं सिरसावतं मत्थए अंजलि कटु एवं बयासी णमोऽत्यु णं अरिहंताणं भगवंताणं आदिगराणं तित्वगराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसबरपुंडरीयाणं पुरिसवरगंधहत्थीण लोगुत्तमाणं लोगनाहाणं लोगहियाणं लागपाईवाणं लोगपज्जाअगराणं अभयदयार्ण चक्खुद्रयाणं मग्गदयाणं सरणदयार्ण जीवदयाणं धम्मदयार्ण धम्मदेसयाणं धम्मनायगाणं धम्मसारहीण धम्मवरचाउरतचक्कवट्टाणं दीवो ताणं सरणं गती पइद्रा अप्पडिहयवरनाणदसणधराणंजिणाणं जावयाण तिमाण |तायाणं बुद्धार्ण बोहयाणं मुत्ताणं मोयगाणं० सिवमतुलमरुयमणंतमक्खयमबाबाहमपुणरावलयं सिद्गितिनामधेनं ठाणं संपत्ताणं, माणमाऽत्यु ण समयस्स भगवतो महावीरस्स आदिगरस्स जाव संपाविउकामस्स, यंदामिण भगवंत तत्थययं इहगते, पासतु में का भगवं तत्थ गते इहगतंतिकटु वंदति णमंसति २ सीहासणवरंसि पुरत्याभिमुद्दे सविसने । तर प तस्स सक्कस्स देविंदस्स देव-100
दीप अनुक्रम
SEXREAK
॥२३८॥
[250]