________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री IM लक्षणवंजणगुणोववेतं माणुम्माणप्पमाणपडिपुष्णसुजातसव्वंगसुंदरंग ससिसोमागारं कंतं पियदसणं सुरूवं दारयं पजाहिसि । स्वप्नोआवश्यक
सेविय ण उम्मुक्कवालभावे जोब्बणगमणुप्पत्ते रिउब्वेदययुवेदसामवेदअथव्वणवेद इतिहासपंचमाणं णिघंटुछवाण संगोवंगाणं पलभः चूर्णी सरहस्साणं चउण्डं वेयाणं सारए पारए धारए सडंगवः सद्वितंतचिसारदे संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोतिसामयणे उपोद्घात अनेसु य बहसु बंभन्नएसु णएसु सुपरिणिहिते यावि भविस्सति, ओराला गं तुमे देवाणुप्पिए! जाव दिट्ठा। तएणं सा देवाणंदा नियुक्ती एतमहं सोच्चा जाव एवं बयासी- 'एवमेतं देवाणुप्पिया! अवितहमयं देवाणुप्पिया! जाव से जधेयं तुम्मे वयहत्तिकटु सम्म18 ॥२३७॥
|पडिच्छति २ जाव सद्धिं ओरालाई भोगभोगाई भुंजमाणी विहरति ।।
इयाणिं अवहारत्ति० तेणं कालेणं तेणं समएणं सके णाम देविंदे देवराया वज्जपाणी पुरंदरे सतकतू सहस्सक्खे मघवं पाकसासणे दाहिणलोगाहिवती बत्तीसविमाणावाससयसहस्साहिवती एरावणवाहणे सुरिंदे अरपंचरवत्थधरे आलइयमालमउडे णव-18 हेमचारुचित्तचंचलकुंडलविलिहिज्जमाणगंडे भासुरखोंदी पलंबवणमाले महिडीए महजुतीए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मरडेंसए बिमाणे सभाए मुहम्माए सक्कासि सीहासणसि, से ण तत्थ बत्तीसाए विमाणावाससतसाह. स्सीणं चउरासीए सामाणियसाहस्साणं तावत्तीसाए तावतीसगाणं चउण्डं लोगपालाणं अट्ठण्हं अग्गमाहिसीणं सपरिवाराणं तिण्डं: परिसाणं सत्तण्डं अणियाहिवईण चउण्हं चउरासीर्ण आयरक्खदेवसाहस्सणिं अबेसि च बहणं सोहम्मकप्पवाणिं वेमाणियाणं देवाण* य देवीण य, असे पढ़ेंति-अमेसि च बहणं देवाण य देवीण य अभिजोग्गउक्वनगाणं, आहेवच्च पारेवच्चं सामित्तं भट्टित्तं मह-18॥२२॥ तरतं आणाईसरसेणावच्च कारेमाणे पालेमाणे महताहतणगीतवादियततीतलतालतुडियघणमुइंगपडपडहवाइयरवेणं दिव्बाई
दीप अनुक्रम
सन्न
[249]