________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सुत्रांक
दीप अनुक्रम
माहणकुंडग्गामे ॥ ३ ॥ २७ ॥ सुमिणअवधारगाथाहिं ज भणितं जं च पज्जोसवणाकप्पे पढमाणुओगे या गर्भसंक्रमः आवश्यक सव्वं नायवं, ठाणासुन्नत्थं पुण किंचि भवति । चूणों
IP तेणं कालेण तेणं समएणं समणे भगवं महावीरे जे से गिम्हाणं चउत्थे मासे अट्ठमे पक्खे आसाढसुद्धे तस्स णं आसाढसुद्धस्स नियुक्ती दाता छट्ठीदिवसेणं महाविजयपुप्फुत्तरपवरपुंडरियातो महाविमाणाओ वीसंसागरोवमद्वितीयातो अणंतरं चयं चइता इहेव जंबुद्दीचे दीवे
भारहे बासे इमीसे ओसप्पिणीए सुसमसुसमाए समाए विइक्कंताए एवं सुसमाए सुसमसमाए दुस्समसुसमाए बहुवितिक्कल ॥२३६॥ ताए पनत्तरीए वासहिं अद्धनवमेहि य मासेहिं सेसएहिं एकवीसाए इक्खागकुलसमुप्पण्णेहिं० गोतमसगोत्तेहिं तेवीसाए तित्थगरेहि
x विइक्कतेहिं चरिमतित्थगरे पुञ्चतित्थगरनिहिढे माहणकुंडग्गामे णगरे उसमदत्तस्स माहणस्स कोडालसगोत्तस्स भारियाए देवाणदाए माहणीए जालंधरसगोत्ताए पुब्बरतावरत्तकालसमयंसि इत्युत्तराणक्खत्तर्ण जोगमुवागतेणं आहारवक्कतीए भववक्कंतीए सरीरवकतीए कुन्छिसि गम्भत्ताए वकंते, से य तिण्णाणोवगत होत्था-चइस्सामित्ति जाणति चवमाणे ण जाणति चुतेमित्ति जाणति, स्याणिचणं देवाणदाए कुञ्छिसि गम्भत्ताए धक्कते तं रयणिं च णं सा सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे ओराले चोद्दस महासुमिणे पासिचाणं पडिबुद्धा, तंजहा-गय उसभ सीह अभिसेय दाम ससि दिणयरं झयं कुंभं। पउमसर सागर विमाणभवण रयणुच्चय सिहि च ॥१॥ तए णं सा हट्टतुट्ठा उसभदत्तस्स माहणस्स कहति ॥२३६।। से य एवं वयासी-ओराला णं तुमे देवाणुप्पिए। सुमिणा दिट्ठा, तंजहा-अत्थलाभो देवाणुप्पिए, एवं भोग० पुत्त० सोक्ष०, एवं खलु तुम देवाणुप्पिए ! णवण्हं मासाणं अट्ठमाण य राइंदियाण वितिक्कंताणं सुकुमालपाणिपार्य अहीणपडिपुषणपंचिंदियसरीरं
| भगवंत वीरस्य गर्भ-संक्रस्य वर्णनं
[248]