________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं
मूलं - गाथा-], नियुक्ति : [२७०-/४४४-४५८], भाष्यं [४६-७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
GE15
नियुक्ती
दीप अनुक्रम
श्री ला रगता तेहिं सद्धिं विउलं असणं ४ अस्सादेनाणा विस्सादेमामा परि जमाणा परिभोएमाणा एवं वावि विहरति, जिमितभुतुत्तरा-1 श्रीवीरस्य आवश्यक | गताचिय आयंता चोक्खा सुतिभूया विउलेण पुप्फवस्थगंधमल्लालंकारेणं सकारेंति संमाणति २ तेसिं पुरतो एवं वयासी- कुटुम्ब चूर्णी |
पुवंपिय णं देवाणुप्पिया! अम्हें एतारूवे अज्झथिए जप्पमिति जाव नाम करेस्सामो बद्धमाण इति, तं होतु णं अज्ज अम्ह उपोद्घातामणोरहसंपत्ती कुमारो वद्धमाणे णामेणति णामधेज करति ।
___समणे भगवं महावीरे कासवगोचणं, तस्स गं ततो णामधेज्जा एवमाहिज्जति, तंजहा-अम्मापिउसतिए वद्धमाणे १ सहस२४ामुदित समण २ अयले भयभरवाणं खंता पडिमासतपारए अरतिरतिसहे दविए घितिविरियसंपन्ने परीसहोवसग्गसहोति देवेहिं से कर्त
णाम समणे भगवं महावीरे ३ । भगवतो माया चेडगस्स भगिणी, भोगी 'चडगस्स धुया, णाता णाम जे उसमसामिस्स सयाणज्जगा ते णातसा, पित्तिज्जए सुपासे, जेडे भाता गंदिवद्वणे, भगिणी मुदंसणा, भारिया जसोया कोडिनागोत्तणं, धूया कासवीगांचेणं, तसे दो नामधज्जा, तं० अणाज्जगित्ति वा पियदसणावितिया, णतुई कोसीगोनेणं, तीसे दो नामधज्जा (जसवतीतिवा) सेसवतीति वा, एवं (य) नामाहिगारे दरिसितं। एवं भगवतो अम्मापियरो अणेगाई कोउयसयाई अणेगाई पचंकम
णादीणि उस्सवसयाणि अणेगाई पकीलणसयाई पकरेंताणि विहरति । I इयाणि पट्टित्ति, ताण-अह वहति सो भय दियलोयचओ अणोवमसिरीओ। दासीदासपरिवडो परिकिन्नो पीढमहिं ।। (६९ भा.) ॥ पीढमद्दा णाम सरिव्वया पीतिबहुला, महारायिसुया पीढं मदिऊणं पच्चासचीए आसबा
॥२४५॥
" उपविसतित्ति । असितसिरजो मुनयणो बिबोहो धवलदंतपंतीओ । वरपउमगन्भगोरो फुल्लुप्पलगंधनीसासो
[257]