________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - /गाथा-], नियुक्ति: [२५७/४४४-४५०], भाष्यं [४५...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
भषाः
प्रत सुत्रांक
चूणौं |
श्री_ विसम, ताहे तंपि णेण असिखेडग छडितं, ततो सीहस्स अमरिसो जातो, एग ता रहेण गुई अतिगतो एगागी, वितिय भूमि श्रीवीरस्य आवश्यकता उत्तियो, ततियं आयुधाणि मुतिचा ठितो, अज्ज णं विणिवातमित्ति महया अवदालितण वयणेण उर्खदं दाऊण संपत्तो, ताहे तेण
Iकुमारेण एगेण हत्येण उवरिल्लो ओहो एगेण हेथिल्लो ओहो गहितो, जुन्नपडगाविव विदालेऊण एगत एडितो, ताहे लोगण। उपोद्घात हा नियुक्ती 18 उक्कटिकलयलो कतो, आभरणवस्थवासं च पाडित, ताहे सो सीहो तेण अमरिसेण फुरुफुरेंतो अच्छति, एवं नाम अहं कुमारएण
होतएण जुद्धे मारिओति, तं च किर काल गोयमसामी भगवतो सारही आसि, तेण भन्नति-मा तुमममरिस बहाहि, एत्थ को रोसो ॥२३४॥ अद्धिती या', एस णरसीहो, तुम मिगसीहो, जदि सीहो सीहेण मारितो तो एत्थ को अवमाणो, सो ताणि वयणाणि मधु-19
मिव पिबति, सो मरित्ता नरएसु उववो । सो कुमारो तं चम्म गहाय सणगरस्स पधावितो, ते गामेल्लए भणति- गच्छह मोटू घोडगगीवस्स कहेह जहा अच्छसु पीसत्थोति, तेहि रम्रो सिट्ठ जहा पयावइपुतण मारितोति, ताहे कुद्धो दूयं पेसेति, जहा एते ते
पुत्ते तुम मम ओलग्गए पत्थवेहि, तुर्म महल्लो अच्छाहि, जाणे अहं पेच्छामि सक्कारोमि रज्जाणि से देमित्ति, तेण भणितदा अच्छतु कुमारा, सर्य चेव अहं ओलग्गामि, ताहे सो पुणो भणति- किं ता पेसेसि आओ जुद्धसज्जो णिग्गच्छसि', सो दूतो तेहिं
घरिसेचा धाडितो, ताहे सो आसग्गीयो सबबलेण उवहितो, इतरेवि देसते ठिता, सुबहुकालं जुजिाऊण हयगयरहणरादिखयं ॥२३४॥ च पेच्छिऊण कुमारण तो पेसितो, जहा अहं च तुर्म च दोवि अहियपुरिसा, एतेन्ये पुरुषा भृत्याः अस्माकं, किंत्रा बहुणा अकारिजणेण मारितण', अम्हे चेव लियामो, एवं होउत्ति वितियदिवसे दोऽवि रहे संपलग्गा जुज्झति, जाहे पुण आयुहाणि खीणाणि ताहे आसग्गीवो चक्कं मुयति, तं तस्स तुम्बे णउरे पडियं, पच्छा तेणेच चक्कण आसग्गीवस्स सीस छिमें, देवेहिं उग्घुई
RECRUAEXECORAKAR
दीप अनुक्रम
RS
[246]