________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 निर्युक्तिः [२५७/४४४-४५०
भाष्यं [ ४५...]
अध्ययन [ - ],
मूल [- /गाथा ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र -[४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि :- 1
श्री आवश्यक
चूण
उपोद्घात
नियुक्ती
॥२३३॥
अप्पणो मच्चु पुच्छति, कतो मम भयंतिः, तेण भणियं - जो एवं सीहं मारेहित्ति चंडमेहं दूतं आधरिसेहिति ततो भयं ते, तेण य सुतं-- जहा पयावतिस्स पुत्ता महाबलवगा, गेमित्तियादिडगा य, ताहे तं दूतं पयावतिस्स मूलं पेसेति दूतो संपतो, तत्थ य अंतेपुरपेच्छणयं वदति, तत्थ दूतो पविट्टो, राया उडतो, तं पेच्छणयं भग्गं, ते कुमारा पेच्छणगण अक्खित्तगा भणति को एसतिः, तेहिं भणितं जहा अहिरण्णो दूतोत्ति, तेहिं भणितं - जया वचेज्जा तदा कहेज्जाह, सो अनया तेण पडिपूजितो पाहुडेणं, ताहेणिग्गओ पहावितो अप्पणी विसयस, कुमाराणं च मणुसेहि कहिलं, ताहे सो तेहिं गंतॄणं हतमहितपवरजाव सव्वं घेत्तृर्ण णियता, ते य से सच्चे मणूसा दिसोदिसिं पलाया. रन्ना सुतं जहा आधिरिसितो दूतो, ताहे संभ्रमेण गंतूण णिवचितो, ताहे रत्ना विगुणतिगुणं दाऊण भणितो-माहुरनो साहिस्सासि जं कुमारेहिं कतं, तेण भणियंण साहेमि, ताहे जे ते पुरतो गता तेहिं सिद्धं, जथाआधरिसिओ दूतो, ताहे सो राया कुचिओ, तेण दूतेण णातं जहा रनो पुव्यकहितेल्लयं, जहावत्तं सिद्धं तेण, रन्ना भणितं -अश्रो दूतो गच्छतु तं पयावई गंतूण भणाहि मम साली कसिज्जमाणे रक्खाहि, दूतो गतो, रमा कुमारा ज्वलद्धा किह अकाले मच्चू खवलितो ?, तेण अम्हं अवारए चैव जत्ता आणना, राया पहावितो, कुमारेहिं भणितं अम्दे बच्चामो, ते रुज्झ तं मड्डाए गता, ताहे ते खेतिए पुच्छीत किह ते रायाणो रक्खिताइया, ते भांति आसहत्थिरह पुरिसपागारं काऊ, केचिरं ?, जाव करिसणं पविट्ठन्ति, तिविट्टू भणति को एच्चिरं कालं अच्छतिः ममं तं पदेसं दावेह, तेहिं कहितं एयाए गुहाए, ताहे कुमारेण ततो हुतो रहो दिनो, जाव गुर्ह पविडो, लोगेण दोहिवि पासेहि कलकलो कतो, ताहे सीहो विभतो निग्गतो, कुमारो चिंतेति-एस पयायेहिं अहं रहेण, विसरिसं जुद्धं, ताहे असिखेडगहत्थो रहातो उत्तिनो, ताहे पुणो चिंतितं-एस दाढणखाउघो अहं असिखेडएणं, एवमवि
[245]
श्री वीरस्य
| ॥२३३॥