________________
आगम
(४०)
भाग-3 “आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं F /गाथा-], नियुक्ति: [२५७/४४४-४५०], भाष्यं [४५...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
श्रीवीरस्य भवाः
प्रत
दीप अनुक्रम
४ पाडणं च कहिं गतः, ताहे तेण ततो पलोइत, दिवो य मेण सो पावो, ताहे अमरिसेणं तं गावि अग्गासँगेहिं गहाय उड्डे उव्विहति, आवश्यक
सुदुम्बलस्सावि सीहस्स किं सियालेहिं बलं लंधिज्जति ?, ताहे चेव नियचो, इमो दुरप्पा मम अज्जयि रोसंण मुयति, ताहे चूणीं।
सो णियाणं करोति, जदि इमस्स तबनियमबभचेरस्स अस्थि फलं तो आगमेस्साणं अपरिमियबलो भवामि १६, उपविध वाहे सो तत्थ अणालोइवपडिक्कतो महासुक्के उपबन्नो १७, तत्थ उक्कोसाट्टिती । ततो चुतो पोयणपुरे नियुक्ती
पुचो पयावइस्स मियावतीकुच्छिसंभवो, भगवं! तस्स कद पयावतिचि णाम, तस्स पढमं रिपडिसत्तू णाम होत्था, ॥२३२॥
तस्स भद्दा देवी, तस्स पुत्तो भद्दाए अत्तए अचले णाम कुमारी होत्या, तत्थ अचलस्स भगिणी मियावती णामा दारिया अतीव रूवेण जोवणेण य, सा उम्मुक्कबालभावा सवालंकारविभूपिता पितुपादवदिया गता, तेण सा उच्छंगे निवेसा|विता, सो तीसे रूवेण य जोवणेण य अंगफासंमि य मुच्छितो, तं विसज्जेचा पउरजणवयं बाहरति, वाहरेत्ता ताहे भणति-ज
पत्थ रत्तं वा स्वर्ण वा उप्पज्जति ते कस्स', ताहे ते भणति-तुम्भ, एवं तिनि वारा साविते सा चेडी उवट्टविया, ताहे ओहयमलिणसंकप्पा ते निग्गता, ताहे तेसि सम्बेसि कूवमाणाण तेण गंधव्वेण विवाहेण सयमेव विवाहिता, उप्पाइता गणेणं, ताहे सा भद्दा
पुत्तेणज्यलेण सम दक्षिणावहे माहेसरिपुरि निवसति, महंतीए इस्सरीएचि माहेस्सरी, अयलो तत्थ मातं ठावेत्ता पितुमूलं गतो, वाहे लोगण पजापतित्ति से णाम कत, वेदेऽप्युक्तं 'प्रजापतीः स्वां दुहितरमकामयत ।' ताहे महामुक्कातो चुतो तीसे मिगावतीए | कुच्छिसि उववो, सत्त सुविणा दिडा, मुविणपाढएहिं पढमवासुदेयो आदिट्टो, कालेण जातो, तिथि पिट्ठकरंडगा तेण से तिवि| गृति णामं कतं, माताए उण्हतेल्लेण परिमक्खितो, सो जोव्वणगमणुप्पत्तो । इओ य महामंडलीयो आसग्गीतो राया, सो मिनी
॥२३२॥
[244]