________________
आगम
(४०)
प्रत
सूचांक
H
दीप
अनुक्रम
H
भाग - 3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1
अध्ययनं [-]
मूलं [- / गाथा-1,
निर्मुक्तिः [२५७/४४४-४५०] आयं [४१...]]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र- [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूणी उपघात
नियुक्तौ
॥२३१॥
1
वसंतमासं ठितो मासग्गेसु अच्छति, उवाओ कज्जतु, जो एत्थ य पञ्चंतराया तस्स अत्थेण लेहो लिहिज्जतु, अने पुरिसा लेहारिया कीरंतु, ताहे ते लेद्वारा राउले उवणीता, एवं एतेण क्यगेण कूडलेहा रनो उबडविया, ताहे राया जतं गेण्हति, कुमारेण सुतं, ताहे भणति -मए जीवमाणे तुम्भे कीस णागच्छही, ताहे सो गतो, ताहे चेत्र इमो अइगतो, सो य तं पच्चतं गतो, किंचि पण पेच्छति उडमारंतगं, ताहे आहिंडिचा जाहे णत्थि कांचि ताहे पुणरचि पुप्फकरंडगं उज्जाणं आगतो । तत्थ दावाला डंडगहितहरथा भणति मा सामी अतीह, सो भणति किं निमित्तं ? तेहिं भणितं एत्थ विसाणंदी कुमारो रमति एयमङ्कं सोऊण ताहे कुमरो आसुरुतो, तेणं गातं कृतकंति, तत्थ कविठ्ठलता अगफलभरसमोणता सा मुद्विप्पहारेण आहता, जहा तेहिं कविट्ठेहिं भूमी अत्थता एवं तुम्भं अहं सीसाई पाटेंतो जाद अहं मलापण गोरवं ण करतो, अहं मे छत्रेण णीजिता, तम्हा अलाहि भोगेहि, ततो निग्गतो भोगा अवमाणमूलंति संभूवाणं थेराणं अंतियं पव्वइओ । तं पव्वइयं सोउं ताहे राया संतेपुरपरिजण जुवराया यू णिग्गतो, ते तं खमावेंति, पोय सो तेसिं संपतिं गेहति, इतरोऽवि बहूहिं छट्टट्टमेहिं अप्पाणं भावेमाणो विहरह । एवं सो भगवं विहरमाणो मधुरं नगरं पत्तो, इमो य विसाहणंदी कुमारो तत्थ मधुराए पितुत्थाए रनो अग्गमहिसीए धूता लद्धेलिया तस्थ गतओ, तत्थ से रायमग्गे आबासो दिनो, सो य विस्तभूती अणगारो मासखमणपारणए हिंडतो तं देसं आगतो जत्थ ठाणे कुमारो विसाहनंदी कुमारो अच्छति तं देखें पत्तो, तत्थ तेहिं पारीसच्चाहिँ पुरिसेहिं भन्नति-सामी ! एतं पव्यइतगं तुब्भे जाणह १, सो भणति ण जाणामि, तेहिं भणितं एस विस्सभूतिकुमारो, तं दण तस्स ताहे चेव कोवो जातो । कत्थंतरा सो सूतियाए गावए सोछितो पडिततो, ते तेहि उक्कडिकलकलो कतो, इमं च णेंहिं भायं तं बलं तुज्झ कवित्थ
[243]
श्रीवीरस्य भवाः
॥२३१॥