________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं F /गाथा-], नियुक्ति: [२५३/४४०-४४३], भाष्यं [४५...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
THI
श्री
प्रत सत्राक
नियुक्ती
_ भूतिणाम माहणो छप्पन पुब्बसयसहस्सा सवायु, तत्थवि परिच्याओ १०, सणकुमारे मज्झिमहिती उपवनो ११, ततो चुतोश्रीवीरस्य आवश्यकता सेयचियाए भारदाए उ माहणो जातो, चौतालीसं पुच्चसयसहस्साई, तत्थवि परिब्बाओ १२, माहिदे उपवनो १३, ततो चुतोद चूर्णी चूणा एत्यंतरे संसार अणुपरियट्टइ, उब्बाट्टिता रायगिहे थायरो माहणो जातो, चौतीस पुब्बसयसहस्साई , तत्थवि परिवाओ १४,
भलोए सुरो १५, एताओ छप्पारिवज्जाओ अणुबद्धं, ततो नुतो चिरं संसारं भमिता । ततो भमिता रायगिहे णगरे बिस्सणंदी,
है तस्स भाता विसाहभूती,सो य जुवराया, तस्स जुवरण्णो धारिणीए देवीए विस्तभूतिति नामेण पुत्तो जाओ, रो पुचो विसाहनादीति। ॥२३०॥ जातो।।। ३ ॥२५७।। रायगिहे विस्सनंदी, विसाहभूती य तस्स जुवराया, जुबरनो विस्सभृती, विसाहणंदी य इतरस्स,
तस्स विस्सभतिस्स बासकोडी आउं, तत्थ पुष्फकर उगंणाम उज्जार्ग, तत्थ सो विस्सभूती अंतेउरवरगतो सच्छंदमुहं पविहरति, जा सा विसाहणंदिस्स कुमारस्स माया तीसे दासचेडीओ पुष्करंडए उज्जाणे पुकाणि य पत्चाणि य आणति, पेच्छंति य विस्स
भूति कित, तासि अमरिसो जातो, ताहे साहति जहा एवं कुमारो उवललति, कि अम्ह रज्जणं वा बलेण वा जदि विसाहणंदी दण भुंजती भोगे, अम्हणाम किं पुण जुबरन्नो पुत्तस्स रज्ज जस्सेरिसं ललितं, सा देवी तासि अंतियं एवं सोउं ईसाए कोवघरं
पबिट्ठा, जदि ता रायाए जीवतेणं एस एरिसा अवस्था जाहे राया गतो भपिस्सति ताहे एत्थ अम्हे को गणेहिति?, राया गमेति ॥२३०॥ सा पसाद ण गेण्हति, किं मे रज्जेणं तुमे वत्ति?, ताए कहित-मम पुत्तो दासो जह अच्छति, सणाविज्जति तहषि ण ठाति, पच्छा तेण अमच्चस्स सि९, ताहे अमच्या तं देवि गमेति, तहवि ण ठाति, वाहे सो अमध्यो रायं भणति-मा देवीए बयणातिकमो कीरतु , मा अप्पाणं मारेहिति, को पुण उवातो होज्जा, ण य अम्ह बसे अचंमि आतिगते उज्जाणं अन्नो अतीति, तत्थ
दीप अनुक्रम
HALA
[242]