________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - /गाथा-], नियुक्ति: [२५२/४३९], भाष्यं [४५...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सुत्रांक
आउक्खए चतुरासीति पुब्वसयसहस्से सव्वाउं पालइचा कालमासे कालं किच्चा अणालोयियपडिक्कतो बंभलोए कप्पे दससागरो- श्रीवीरस्य आवश्यक चूर्णी Mबमट्टितीए देवो जातो ४॥
IM भवाः उपोद्घात
सोऽवि कविलो मुक्खो ण किंचि जाणति सत्थं वा पोत्थं वा, जोवि उवट्ठाति ण तस्स कहेतुं जाणति, णवीर आसुरिं पव्वानियुक्ती ति, तस्स आयारगोयरं ववदिसति, एवं जाब सोऽवि कालगतो बंभलोए उववचो, ओहिं पङजति २ आसुरिं पासति, तस्स |
चिंता जाता, जहा-मम सीसो ण जाणइ काचे, उवदेस से देमित्ति सो आगासे पंचवन्नं मंडलं करेचा तत्थ द्वितो, स च तत्र ।।२२९॥ दर्शयति अव्यक्तप्रभवं व्यक्तं, चतुर्विंशतिप्रकारं ज्ञानं प्रकाशयति, ततः पस्यति अज्ञानावृत्तस्य तत्रैव प्रलीयते, पश्चात्तत्षष्टितंत्र
संवृत्त, एवं कुतित्थ जातं । तं कविलो पढिज्जमिति । इवाणि जहा कोडाकोडि भमितो जह य तिविट्ट वासुदेवो चक्कवडी तित्थ४. गरो जातो मिरिती एत पगतं मिरितीवत्तव्वयं भणति
इक्याएम मिरिई चउरासीतिय भलोगंमि । कोसिओ कोल्हागंमी असीतिमायुं च संसारे ॥ ३ ॥२५३ ।।
एवं सो मिरीयी तातो भलोगाओ चइऊण कोल्लाओ णाम संनिवसो तत्थ कोसितज्जा बंभणा जातो, तत्य असीति | पुच्चसयसहस्साई परमाउं पालतित्ता ५ संसार अणुपरियट्टितो. एवं चिरं कालं अणुपरियट्टित्ता धूणाणामं सभिवेसो, तत्थ पूसमित्तो णाम माहणो आयातो, तत्थ से आउं वावत्तरि पुब्बसयसहस्साई, तत्थवि निबिनकामभोगो परिव्याओ पब्वतितो ६। कालमासे कालं किंचा सोधम्मे उपवनो अजहन्नुक्कोसहितीओ, ततो चुतो चेइए संनिवेसे अग्गिज्जोओ माहणो जातो, चोवहि |
॥२२९॥ पुब्बसयसहस्साई सवाउं, तत्थ परिवाओ जाओ८, ईसाणे उववन्नो अजहन्नुक्कोसहितीओ ९, ततो चुतो मंदिरे सनिवेसे अग्गि
CACARA
दीप अनुक्रम
अथ भगवंत वीरस्य भवानाम् वर्णनं
[241]