________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - /गाथा-], नियुक्ति: [२४९/४३६], भाष्यं [४५...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
कपिलस्य
प्रत
जकता
दीप अनुक्रम
जाहे णिक्खमणसक्कार करेमि, ताहे संनिहिताए वाणमंतरीए देवताए लिंगग्गहणं उबद्दवित, साहे सस्केण देविदेण वंदितो,
|अमेहि य, ताहे भगवं एग पुव्वसयसहस्सं केवलिपरियागं पाउणित्ता मासिएणं भत्तेणं अपाणगेण समणेणं णक्खत्तेणं परिनियुए चूर्णी
अहावए । भरहसामी दसहि रायसहसहस्सेहिं सद्धि पब्धइओ । सेसा णव चक्किणो साहस्सपरिवारा पव्वइया । आइच्चजसो उपायातसक्केण अभिसिचो । एवं अट्ठ पुरिसजुगाणि अभिसित्तत्ति । नियुक्तो
- इयाणि कविलित्ति दारं, तत्थ 'पुच्छताण कहेती' ॥ ३ ॥ २५० ।। सो य मिरिती सामिमि परिनिच्चुएवि साधूहि | ॥२२८॥
सर्म विहरति, तस्स य विहरमाणस्स जो उवट्ठाति तं पथ्यावेऊण साधूर्ण देति, जाव सो अनया कयाती गिलाणो जातो, ताहे साधुणो असंजयस्स वेयावडिया ण कज्जीतचि तेण ते ण करेंति, ताहे सो संकिलिट्ठा चितेइ--अहो इमे साधुणो निरणुकंपा, इयाणिं जदि उडेमि जो य मे उहावेति तं अप्पणो चेव पथ्यावेमि, एवं सो अमया रोगविमुक्को विहरति, तत्थ कविलो नाम | रायपुत्तो, सो तस्स पासे धम्म मुणति, इमो य से अणगारधम्म पनवेति, ताहे सो मणति- तुम्भे अन्नहा ठिता, इमं च अन्नहा | पनवेह, मिरिती भणति- एस साधणं धम्मो, अहं पावकम्मो ण सक्केमि काउं, सो भणति- एत्थ तुम्भं अस्थि किंचि, ताहे सो
भणइ- एतेसु अस्थि, इहवि मणागं, एत्थंतरा एएण दुम्भासिएणं संसारो अणेण वडितो कुधम्मं वटुंतण, जेण सागरोवमकोडा| कोडि भमितो।
तमूलं संसारो॥३॥ २५२ ।। सोऽधि कविलो ण किंचि पडिबज्जात साहणं, ताहे मिराई चिंतति- एस साधूर्ण गाहणं ण गेण्हति, मम य बितिज्जेणं कज्जं तम्हा पब्बावेमि, सो पण पव्वावितो । एवं सो तेण समं विहरति, एवं काले बच्चते अप्पणो
|२२८॥
भगवंत वीरस्य कथानक मध्ये कपिलस्य शिष्यत्व-वर्णनं
[240]