________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 मूलं [- / गाथा-1, निर्युक्तिः [२२६-२२९/४२९-४३५]
आय [४५]
अध्ययनं
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूर्णो उपोद्घात निर्युकी
॥२२७॥
तोरबपडिदुबारदेसमार्ग आसतोस तीवल बट्टबग्वारियमलदामकलापं पंचवण्णसरससुरभिमुक्क पुण्फ पुंजीवयारकलितं कालागरुपवरकंदुरुक्कतुरुक धूयमघमषेंतगंधुद्धताभिरामं सुगंधवरगंधगंधित गंधवट्टिभूत अच्छरगणसंघसंविकिन्नं दिव्वतडितसहसंपादितं सम्बरणामयं अच्छे जान पडिरूवं कारवेत्ता भातुसयस्स य तत्थेव पडिमाओ कारवेति, अप्पणी य पडिमं पज्जुवासंतिय, सयं च प्रभाणं एवं वित्थगरस्त व सेसाणं एगुणगस्स भाउयसयस्स. मा तत्थ कोइ अतिगमस्सतित्ति लोहमणुया ठविया जंताउत्ता, जेहिं तत्थ मया अइगंतुं ण सक्केति । खतूण य मंजूण य पासाई दंडरयणेण छिन्नकडगे काऊण अट्ठ पयाणि करोत, जोयणे जोयण पद्, पच्छा सगरपुतेर्हि अप्पणी कित्तणनिमित्तं गंगा आणिीया डंडरयणणं । मरहोचि कालंग अप्पसोगो जातो। ताहे पुणरवि भांगे जितुं पवचो एवं तस्स पंच पुव्वसयसहस्साई अइक्कंताई भोगे जमाणस्स । इयाणि भरहस्स दिक्खत्ति, कविलवत्तब्वया पच्छा संबंधा भन्निहिती । तत्थ
आयंसघरपबेसो || ३ || २४९ ।। अह अभया कयाति सव्वालंकार विभूषितो आयंसघरं अतीति तत्थ य सव्यंगिओ पुरिसो दीसति, तस्स एवं पेण्टमाणस्स अंगुलेज्जगं पडिय, तं च तेण ण णायं पडिये, एवं तस्स पलोएतस्स जाहे व अंगुलिं पलोपति जाव सा अंगुली न सोहति तेण अंगुलीज्जरण विणा, ताहे पेच्छति पडियं, ताहे कडगंपि अवणेति एवं एक्केक्कं आमरणं अवतेण सव्वाणि अवणीताणि, ताहे अप्पा पेच्छति, उच्चियपउमं व पउमसरं असोभमाणं पेच्छइ, पच्छा भणतिआगतुंएहिं दन्देहि विभूसितं इमं सरीरगंति, एत्थं संवेगमायचो । इमं च एवं गतं सरीरं, एवं चितमाणस्स ईहावू हामग्गणगवेसणं करेमाणस्स अपुष्यकरणं शाणं अणुपविट्टो केवलणाणं उप्पाडेति । तत्थ सक्को देवराया आगतो मणति-दब्बलिंग परिवज्जह,
अत्र चक्रवर्ती भरतस्य केवलज्ञानस्य वर्णनं क्रियते
[239]
अष्टापदे चैत्यं भरतस्य दीक्षाकेवले
॥२२७॥