________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [२२६-२२९/४२९-४३५]
आय [४५]
अध्ययनं
मूलं [- / गाथा-1,
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1
श्री
आवश्यक
चूर्णां उपोद्घात
निर्युक्ती
।।२२६ ।।
वासिणं जिणषडिमाणं पिट्ठओ एगमेगा उत्तधरा पडिमा हिमरयय कुंदे दुष्पगासं सकोरंटमदामं मणिमुत्तसिलप्पवालजालं फलिहदंडं धवलं आतपत्तचयं महाय सलीलं धारमाणीओ २ चिर्हति । तासिणं जिणपरिमाणं उभतो पास दो दो चामरधारपडिमाओ चंदप्यभवइरवेरुलियणाणामणिरयणखचितचित्तदंडाओ सुहुमरयतदीहवालाओ संखकुंददगरयअमयमधियकेपुंजसंनिकासाओ चलाओ चामराओ गहाय सलीलं वीयेमाणीओ २ चिर्हति । तासि जिणपडिमाणं पुरओ दो दो णागपडिमाओ दो दो जक्खपडिमाओ दो दो भूतपडिमाओ दो दो कुंडधारगपडिमाओ सम्वरयणामयीओ । तत्थ णं देवच्छेदए उवीसं घंटाओ चउच्चीसं चंदणकला एवं एतेणं अभिलावेण भिंगारा आदसा थाला पातीओ सुपइट्ठा मणगुलिया वातकरगा चित्ता रयणकरंडा इयकंठा गयकंठा णरकंठा जावा उसमकंठा पुष्फचंगेरीओ एवं मलजुष्णगंधवत्थआभरण० चउव्वीसं पुप्फपडला, एवं जाव चउथ्वी आमरणपडलगा, चउथ्वीसं लोमहत्थगपडलगा, चडब्बीसं सीहासणा, एवं छता चामरा, चडब्बीसं तेलसमुग्गा एवं जाब चन्वी धूपकच्छुयति । तस्स णं चितियस्स उपि अट्टमंगलगा सेया जाव उप्पलहत्थगा य। एवं तं चेयं अणेगभसयसंनिवि अम्भुग्गतसुकतवयरवेश्यागं तोरणवररइयसालिभंजियं सुसिलिबिसिलठितपसत्थवेरुलियाविमलखंभ णाणामणिकगतितउज्जल बहुसमविभत्तभूमिभागं ईहामियउसभतुरगणरमकरविहगवाल कि अररुरुसरभचमरकुंजरवणलतपउमलत--- भत्तिचित्तं खंभुग्गतवद्वेश्यापरिगताभिरामं विज्जाहरजमलजंत जुतमिव अच्चिसहस्समालिणीयं स्वगसहस्सकलितं मिसमीण भिम्भीसमीपं चक्लोयणलेस्सं सुहफार्स सस्सिरीयरूवं कंचणमणिरयणधूभियागं गाणाविहपंचवन्नघंटा पडागपरिमंडियग्गसिहरं धवलं मिरीयिकवचं विणिम्यंत लातुल्लोइयमहिय गोसीससरसरतचंदणददरदि अपंचगुलितलं उचचियवंदणकलसं चंदणघडसुकत
[238]
अष्टापदे चित्
॥२२६॥