________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1 अध्ययनं [-] मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
निर्युक्तिः [२२६-२२९/४२९-४३५
भाष्यं [ ४५ ]
श्री आवश्यक चूर्णां
उपोद्घात
नियुक्ती
।।२२५ ।।
तासि उप्पि पत्तेयं पत्तेयं महिंदज्झए बहरामए जाव अट्ठड्ड मंगलगा, तेसिणं महिंदजायाणं पुरतो पत्तेयं पत्तेयं णंदापुक्खरणीतो जाव तिसोणपडिरूवगा तोरणाई । तत्थणं चेइयघरे अडवालीसं दसगा मणोगुलियाणं पुरत्थिमेणं सोलस दसगा, पञ्चत्थिमेणं सोलस दसगा दाहिणेणं अट्ठ दसगा उत्तरेणं अट्ठदसगा। तासु णं मणोगुलिया बहवे सुवन्नरुप्पमया फलगा । एवं जहा सभाए जाव दामा चिति । तत्थणं चेहए अडयालीसं दसगा गोमाणसिगाणं पुरस्थिमेण सोलस जहा मणगुलिया, तासु बहवे सुवनरुप्पमता फलगा। फलएसु णागदंता । नागदंतएमु रजतामया सिक्कगा. सिक्कएसु धृवघडिताओ । तत्थणं चतियउलोओ पउमलताभत्तिचिचो जहा सूरिया । तस्स णं चेतियस्स अंतो बहुतमरमणिज्जे भूमिभागे वचओ । तस्सणं बहुमज्झदेसभाए मणिपेढिया सव्वमणिमया जाव पडिवा । तीसे णं उपि देवच्छंदए सव्वरयणामए अच्छे जाव पडिरूवे । तत्थ णं देवच्छंदर चडवीसाए तित्थगराणं नियगप्यमाणव भेहि पत्तेयं पत्तेयं पडिमाओ कारेति । तासि णं इमेतारूबे बन्नावासे पण्णसे, तंजहा अंकामयाई णक्खाई अंतोलोहितक्खपडिका तवणिज्जमया इत्थपायतला कणगमया पादा कणगामयीतो जंघाओ कणगमया जाणू कणगामया ऊरु कणगामयीओ गायलडीओ रिट्ठमईओ रोमरातीओ तवणिज्जमयीओ णाभीओ तवणिज्जमया बुब्बुवा तवणिज्जमया सिरिवच्छा कणगामतीओ बाहाओ कणगामईओ गीवाओ रिट्ठामयाई मज्झाई पवालमया ओडा फालितामया देता तवणिज्जमतीओ जीहाओ तवणिज्जमया तालुया कणगमतीओ णासाओ अंतोलोहितक्खपडिसेगाओ रिट्ठामयाई अच्छपत्ताई अंकमयाई अच्छीणि अंतोलोहियक्खपडिसेकाई रिट्ठामतीओ पुलकामतीओ दिडीओ रिट्ठामयीओ मुकाओ कणगामया कवोला कणगामया सवणा कणगामया बिडालपट्टा, बारामतीओ सीसघडीओ तवणिज्जमयीओ केसंतभूमीओ रिट्ठमया उपरिमुद्धया । एवं नियगवन्भवि भासा कायन्या ।
[237]
अष्टापदे चैत्यं
॥२२५॥