SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - /गाथा-], श्री नियुक्ति : [२२६-२२९/४२९-४३५], भाष्यं [४५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 प्रत सत्रांक - श्री राखभसयसनिविढं । एवं जहा वेयसिद्धाततणं जंबुद्दीवपन्नत्तीए जाव शता, तस्स णं चउदिसिं चत्तारि दारा सेता वरकणग-18 आवश्यकाभितागा जाव पडिरूवा । तेसि ण दाराणं उभतो पासं दुहतो निसीहिताओ सोलस सोलस चंदणकलसा यनओ एवं नेयध्वं जाव | चूणौँ । सोलस सोलस वणमालाओ अट्ठमंगलगा। तेसि गंदाराणं पुरतो पत्तेयं २ मुहमंडवे पन्नत्ते, अणेगखंभसय सभा वनओ, तेर्सि नियुक्ती पादपालगणं मुहमंडवाणं पत्तेयं पत्तेयं तिदिसिं तओ दारा पन्नत्ता, सेता बरकणगधूभितागा दारवनो, जाव सोलस वणमालाओ। तेसि णं मुहमंडवाणं उल्लोओ पउमलताभत्तिचिचा जाव भूमिलताभचिचित्ता अंतो बहुसम, तसिणं मुहमंडवाणं उप्पि अट्ठट्ठ मंगलता ॥२२४॥ पत्रता सोत्थिय जाय कत्थती य छत्ता, तेसिं ण मुहमंडवाणं पुरतो पत्नेयं पत्तेयं पेच्छाघरमंडव पनत्ते, मुहमंडवस्स पमाणबत्तव्यया सरिसा जाब बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभागे पत्तयं पचेयं अक्खाइए पन्नते, ते णं अक्खाङगा सबबइरामया अच्छा जाव पीडरूवा । तेसिणं अक्वाडगाणं बहुमज्झदेसभागे पत्तेयं पत्तयं उप्प सीहासणा । तासि उप्पि विभाये लघुसा, वनतो। | तेसिन पेच्छाघरमंडवाणं पुरतो पचेयं पत्तेयं मणिपढिया पन्नत्ता सब्वमणिमया अच्छा जाव पडिरूवा । तासिणं मणिपेढियाणं उपि पने पत्तेयं चेत्यर्थंभे पन्नत्ते ते णं चेतियधूभा संखक जाव सय्यरयणामया अच्छा उप्पि अट्ठमंगलता । तेसिणं चेतियथूभाणं पुरतो पत्तेयं पत्तेयं चउद्दिसि चचारि मणिपढियाओ मणिमया । तासिं ण मणिपेडियाणं उधि पत्तेयं पत्तेयं चत्तारि | जिणपडिमाओ जिणुस्सेहपमाणमेताओ सम्परयणामतीतो संपलियंकणिसमाओ धूभाभिमुहीओ चिट्ठति, तंजहा-रिसभा बद्ध-४॥२२४॥ alमाणा, चंदप्पभा, वारिसेणा। तेसिणं चंतियधूभाणं पुरतो पत्तयं पत्तवं मणिपढिता पन्नचा सध्वमणिमतीओ | तासिणं पचेर्य पत्ते चेतियरुक्खा वनओ जाव लताओ उपि अट्ट मंगलगा । तेसिणं चेइयरुक्खाणं पुरओ पचे पत्तेयं मणिपढिया सचमणिमया।। -- दीप अनुक्रम 10-1% - अत्र वैताढ्यपर्वत-स्थित शाश्वत-जिनालयस्य वर्णनं क्रियते [236]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy