________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं - गाथा-]. नियुक्ति: २२६-२२९/४२९-४३५], भाष्यं [४५] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
*
प्रत
सत्राक
है। अगुरु तुरुकं घतं मधु च मारम्गसो य कुंभम्गसो य साहरह, तेचि जाव साहरति । ताहे मंसं सोणितं च सामित, तएणं तहेवनिर्वाणम् आवश्यक मेहकुमारा देवा तिमिवि चितगाओ खीरोदएणं निच्चावति । ताहे सक्को सामिस्स उपरिल्लं दाहिणं सकह गेण्डति, ईसाणो
चूणौँ 5 उत्तरिलं गेण्हति, चमरो हेडिल दाहिण बली हडिल्लं बाम, अवसेसा भवण जाव वेमाणिया जहारिह अवसेसाई अंगमंगाई गेहति । उपोद्घात तए णं से सके बहवे भवणवति जाव देमाणिया एवं ववासी-खिप्पामेव भो तओ चेइअधूभे करेह, एगं सामिस्स एग नियुक्ती
गणहराणं एर्ग अवसेसाणं, तेऽबि तहेव करेंति । तए णं ते बहवे भवणवति जाव वैमाणिया देवा देवीतो य तित्थगरस्स भयवतो ॥२२३॥
परिणिन्याणमहिमं करेंति, करेत्ता जेणव गंदीसरवरे दीवे तेणेच उबागच्छति उवागच्छित्ता अट्ठाहियाओ महामहिमाओ करेंति । एवं जहा जंबुद्दीवपन्नत्तीए जाब महिमाओ करेत्ता जेणेब साई साई विमाणाई जेणेव साई साई भवणाई जेणेव साओ साओ
समाओ मुहम्माओ जेणेव माणवगा चेतितखंभा तेणेव उबागच्छंति उवागच्छिता बहरामएमु गोलबट्टसमुग्गएम जिणस्स सकराओ &ीपक्खिवति पक्षिवित्ता विपुलाई भोगभोगाई अंजमाणा विहरंतित्ति ।
- लोगो य पच्छा छारं संचिणति, तमि छारेण डोंगरा कता, तप्पभिति छारेण डोंगरा लोगो करेइ, लोको सद्धाए तेण छारेण समालभति, कोइ पोंडगाणिं करेति, तप्पमति लोगो छारेण समालभतीति, ते च सड्डा अग्गिसकधादीणि जायंति, ताहे देवेहि भाणितं--हमे केरिसगा जायगा ?, ततो जायगसहो जातो, ताए अग्गि घेत्तुं ते सएम सएस गेहेसु ठवेंति, एवं ते आहियरिगणो जाता । ते य अग्गिणो जो सामिस्स तणओ सो दोऽवि संकमति, इक्खागाणं तणओ इतर संकमाति, सेसअणगाराणं तणओ ण संकमतित्ति । भरहो य तत्थ चेतियपर करेति वट्टतिरयणेण जोयणायाम तिगाउतुस्सेहं सीहनिसादि सिद्धायतणपलिभार्ग अणेग
दीप अनुक्रम
FACCX
CLASC
॥२२३॥
[235]