SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H भाग-3 “आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 1 निर्मुक्ति: [ १३-१५० / ३५०-३६३] अध्ययनं [-] आयं (30...] मूलं - / गाथा-1. पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०], मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 1 श्री आवश्यक चूर्णी उपोद्घात निर्युक्तौ ॥ २१४॥ भोगपमत्तं संभारेंति, ताहे तस्स धम्मज्झाणं भवति किंचि कालं जाय सद्दाहिसु ण अक्खिप्पति, ताहे तं लोगेणं भुज्जितुमार, ते महाणसिया जाणंति इमा अणवत्था, ताहे उवड़िता भरतरायिणो, ताहे राया भणति पुच्छिज्जंतु को भवान् ?, श्रावकः १, ताहे जे सावगा महंता ते पुच्छज्जेति को भवान् ? श्रावकः, श्रावकाणां कति व्रतानि ?, अस्माकं व्रतानि न सन्ति, अस्माकं पंच अनुव्रतानि सप्त शिक्षापदानि, ताहे पंचसु अणुव्वसु सत्तसु सिक्खाबएस जे क्खिमणपवेस जाणीत तं जुतका कता, पच्छा रनो उवणीता, ते सव्वे कागणिरयणेण लंहिता, पुणरवि वृत्ता छण्ह छण्ह मामाणं अणुयोगो जहा भवति, एवं ते उप्पन्ना माहणा णाम, जे तेसिं पुत्ता उप्पज्जेति ते साहूणं उवणिज्र्ज्जति जति णित्थरंति तो लडं, अहं न नित्थरंति ताहे अभिगयाणि सङ्ग्राणि भवंति, अन्नोऽवि जो कोऽवि तत्थ उबडाइ तंपि ते उवणेति भरहस्त, ताहे सो काकणिरयणेण अंकिज्जति, जेऽवि ते चेडा निम्माया भवंति तेसिपि भरहो कागणिरयणेण चिंध करेति पुणरवि धुं (भु ) ता जहा छण्डं छण्डं मासाणं अणुओगो भवति । एवं ते उप्पन्ना माहणा, कामे जदा आहच्चजसो जातो तदा सोबभियाणि जनावइयाणि । एवं तेर्सि अट्ठ पुरिसजुगाणि ताव सोवनिताणि । राया आइच्चजसे, महाजसे अनिषले य बलभहो । बलविरिय कत्तविरिते, जलाणावर दंडविरिए य || ३ || १५० ॥ एतेहिं अट्ठहिं राइहिं जो उसभसामिस्स महामउडो आसि सो चातितो वोढुं, सेसेहिं न चाइओ । एत्यंतरे चित्तंतरगंडिता विभासियच्चा जाव सगरो जातोति । आदिच्चजसादीहिं अहिं अट्टमरहं भुतं, सेसेर्हि मयणा ॥ एवं अस्सावगपडिसेहे छडे छडे य मासि अणुओगो । कालेण य मिच्छन्तं [ जओ ] जिणंतरे साधुबोच्छेदो || ३ || १५२ ॥ दाणं च० चिरंतनगाथा || ३ || १५३ || भरहेण दिनं, लोगोऽवि दातुं पवतो भरहपूजितत्ति [226] वेदोत्पाच जिनचक्रयादिः ॥२१४॥
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy