________________
आगम
(४०)
भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं , मूलं - /गाथा-], नियुक्ति: [१५१-१५५/३६४-३६८], भाष्यं [३७...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
|
प्रत
सत्राक
चूर्णी
ARCLAS
I#कार्ड, आरिया बेदा कता भरहादीहि तसिं सज्झातो होउनि, तेसु बेदेसु तित्थगरथुतीओ जतिसावगधम्मो संतिकम्मादि यचिक्रिवासुआवश्यक| बनिअति, अणारिया पुण पच्छा सुलसायाश्यवल्क्यादिभिः कृता ।। इति पुच्छात दारं ॥
देवादिः पुणरविय समोसरणे०॥३॥ १५४॥ जिण चक्कि० ॥३॥१५॥ तेणं कालेणं तेणं समएणं भगवं अट्ठावयमागतो तविहरमाणो, समोसरणं, भरहो णिग्गजो महिद्विए, बंदिचा जिणिदमहिम पेच्छतो, पुच्छति, जहा-ताता! जारिसया लोगगुरू
केवली तुम्भे सरिसया एत्थ किमनेवि भविस्सति ?, आम, भगवं! केवतिया', अह भणति जिणवरिंदो एरसिया तेवीसं अजि॥२१५॥ तादि, तेसि वनो पमाणं णामं गोचाई आयुबाई मातिपितरो परियायो गती य सव्वा वत्तव्यया विभासियच्या ।
ताहे पुच्छति जारिसोमि अहं एरिसा अबे ताता !, अह भणति-एक्कारस सगरादि होहिति, तेसि बन्न पमाणादि । ताधे | सामी इमाणि णव जुगलगाणि अपुट्ठो चेच वागरेति । णव बलदेवा णव वासुदेवा । वनादि धम्मायरिया, को बा कहि तित्थगरे अंतरे वा सव्या बत्तब्वता विभासियव्वा । उसमे भरहो अजिते सगरो मघवं सणकुमारो य । धम्मस्स य संतिस्स य, जिणतरे चश्ववुिगं ।। ३-२१३ ॥ संती कुंथू य अरो अरहता चेव चवटी य । अरमाल्ल अंतरंमि य । हवति सुभूमो य कोरब्यो ।। ३-२१४ ॥
मणिसुब्बए णर्मिमि य हॉति दुषे पउमनाभ हरिसेणा । णमिणमिमु जयनामा अरिद्वपासंतरे बंभो ॥ ३-२१५ ॥४॥२१॥ |पंच सत अद्भपंचम, पायाला चेष अधणुयं च । चत्ता दिवस घणुपं च पउत्थे पंचमे चत्ता ।।
दीप अनुक्रम
-
E
[227]