________________
आगम
(४०)
भाग-3 "आवश्यक'- मूलसूत्र अध्ययनं H, मूलं F /गाथा-], नियुक्ति: [१३७-१५०/३५०-३६३], भाष्यं [३७...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०].मूलसूत्र-[२१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
नियुक्ती
दीप अनुक्रम
चाणि गेहंतु, तपि प कप्पति रायपिंडोति, ताहे सो महदुक्खेण अभिभूतो भणति-सब्वभावण अहं परिचत्तो तातेहि, एवं सो माहनोआवश्यक
Pओहयमणसंकप्पो अच्छति, एत्थ य अंतरा सक्को देविंदो देवराया एयस्स अद्धिति अवणेमित्ति ओग्गहं पुच्छति, सामी कहेति, चूणी उपोद्घात
|| पंचविहे उग्गहे-देविंदाग्गहे रायोम्गहे गिहवति० सागारिए. साहम्मिउग्गहे, ते पुण उत्तरुत्तरिया, देविंदोग्गहे रायोग्गहण बाहिते | वाहे सक्को भणति 'जे इमे मते ! अज्जत्ताए समणा णिग्गंथा विहरति एतेसिणं अहं ओग्गहं अणुजाणामित्ति वंदित्ता सुस्सूसति,
ताहे भरहो भणति-अणुजाणामि जे भरहे वासे समणा णिग्गंथा०, ताहे सो तं भत्तपाणं आणीत भणति किं कायव्यं, ताहे सको ॥२१३॥ भणति-जे तब गुणुत्तरा ते पूएहि, ताहे तस्स चिंता जाता, जातिकुलबलपरिभोगेहि णस्थि ममाहितो गुणुत्तरो, साहुणो गुणुत्त
रा एए अम्हे निच्छंति, ताहे तस्स पुणोऽवि चिंता जाया, जहा-ममाहितो सावगा गुणुत्तरा, ताहे तं सावगाणं दिग्ध।
__ ताहे सो सके भणति तुम्भेहि फेरिसण रूपेण तत्थ अच्छह?, ताहे सको मणति ण सक्का तं माणुसेण दट्ट,ताहे सो भणति-1 | तस्स आकिति पेच्छामि, ताहे सक्को भणति जेण तुम उत्तमपुरिसो तेण ते अहं दाएमि एगषदेसं, ताहे एग अंगुलि सब्बालंकारविभूसितं काऊण दाएति, सो तं दतॄण अतीव हरिस गतो, ताहे तस्स अट्ठाहियं महिमं करेति ताए अंगुलीए आकिर्ति काऊण, [एस इंदज्झयो, एवं वरिसे वरिसे इंदमहो पन्यत्तो पढमउस्सयो । भरहो भणति-'तुम सि देविंदो, अहं मणुस्सिदो, मित्तामो, एवं होउ ।। ___ताहे भरहो सावए सद्दावेचा भणति ‘मा कम्मं पेसणादि वा करेह, अहं तुभ दित्ति कप्पेमि, तुमहिं पढ़तेहिं सुणंतेहिं जिणसाधुसुस्सूसणं कुणंतेहिं अच्छियब्वं, ताहे से दिवसदेवसिय मुंजंति, ते य भणति-जहा तुम्भ जिता अहो भवान् वद्धते भयं मा हणा-12 हित्ति, एवं भणितो संतो आसुरुत्तो चिन्तेति-केण हि जितो?, ताहे से अपणो मती उप्पज्जति कोहादिएहिं जितो मित्ति, एवं
M
[225]