________________
आगमा
(४०)
प्रस्त
सूत्रांक
[+]
दीप
अनुक्रम
明
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 1
भाष्यं [ ३७...]
अध्ययनं [-1,
मूलं [- / गाथा-], निर्युक्तिः [१३७-१५०/३५०-३६३],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र- [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूर्णां उपोद्घात
नियुक्तौ
॥२१२ ॥
साधू सीलसुगंधा, अहगं च सीलेण दुग्गंधो, अहं वासेमि वत्थाणि सरीरगं च ।
ववगतमोहा समणा० गाथा ॥ ३ ॥ १४३ ॥ मोहो णाम अन्नाणं । सुकंवरा य समणा गाथा || ३ | १४४ ॥ सुकंवरा णिरंबरा य साधुणो, मम कासायाणि भवंतु सकसायस्स ।
वज्जेति वज्जभीरू० गाथा ।। ३ १४५ ॥ वज्जणं नाम कम्मं तस्स भीता वज्जभीरू, बहूहिं जीवेहिं समाउलं जलारंभ, होउ मम परिमितेणं जलेण पहाणं च पियणं च सव्वं मुसावायं सव्वं अदिन्नादाणं, सव्वं बंभचेरं परिग्गहाओ सब्बतो इय विरतो ।
एवं सो भइयमती० गाथा || ३ || १४६ ॥ तद्धितैर्हेतुभिर्युक्तं तस्स हिता तद्धिता सुट्ट जुत्तां श्लिष्टमित्यनर्थातरं, परिबाजामिदं पारिव्राजं, पवनेति, सो तेसि मज्झे उन्भट्टो दीसति तेण तस्स पासे सन्वो अल्लियति, जया तं पुच्छति ताहे अणगारधम्मं पनवेति, ताहे ते भांति किं तुमं ण करेसि १, सो भणति अहं ण तरामि मेरुगिरीसमभारे, जाहे तेण ते अक्खित्ता भवंति ताहे सामिस्स उबडवेति । एवं सो तित्थगरेण समं विहरति ।
तेणें कालेणं तेणं समएणं समोसरणं भगवतो, ताहे भरहो रज्जं ओयनेता ते य भाउए पञ्चइए नाऊणं अद्वितीए भणतिकिं मम इयाणि भोगेहि अद्धिति करेति, किं ताए पीवराएवि सिरीए १ जा सज्जणा ण पेच्छति० (गाथा) जदि मातरो मे इच्छति तो भोगे देमि, भगवं च आगतो, ताहे भाउए भोगेहिं निमंतेति, ते ण इच्छेति वंत असितुं, ताहें चितेति एतेसिं चैव इमाणि परिचतसंगाणं आहारादिदाणेणावि ताव धम्माशुद्वाणं करेमीति पंच सयाणि सगडाण भरेऊणं असणं ४ ताहे निम्गतो, बंदिऊणं निमंतेति, ताहे सामी भणति इमं आहाकम्मं पुणो य आहढं ण कप्पति साधूणं, ताहे सो भगति ततो मम पुव्वपव
[224]
श्रावक
वात्सल्यं
॥२१२ ॥