SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४०) भाग-3 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H, मूलं F /गाथा-], नियुक्ति: [१३७-१५०/३५०-३६३], भाष्यं [३७...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1 | श्री प्रत सत्राका दीप अनुक्रम लक्खा तित्थगरा, ताहे संवच्छरं अच्छति काउस्सग्गेण बल्लीचिताणेण वेढितो पादा य बम्मिएण, पुने संवत्सरे भगवं बंभी-मरीचर-आवश्यक चूर्णी सुंदरीओ पत्यवेति, पुटिव ण पत्थिताओ जेण तदा सम्म ण पडिवजिहिति, ताहे सो मग्गंतीहि वल्लीहि य तणेहि य वेढितेण य धिकारः उपोद्घात महल्लेणं कुच्चेणं तं दणं वंदितो ताहिं, इमं च भणितो- 'ण किर हस्थि विलग्गस्स केवलनाणं उप्पज्जइ' । एवं भणिऊण ट्र नियोगताओ । ताहे सो पचिन्तितो 'कहिं एत्थ हत्थी', तातो य अलियं न भणति ।' एवं चितितेण णातं, जहा माणहत्थी अथिति, | को य मम माणो ?, तं वच्चामि भगवं वंदामि ते य साहुणोत्ति, पाओ उक्खित्तो, केवलनाणं च उप्पन, ताहे गतूणं केवलिपरि-13 २१शााटासाए द्वितो। भरहोवि रज्जं भुजति ताव मिरीयी सामाइयमाइयाई एक्कारस अंगाई अहिज्जितो। अह अन्नया कयाती० ॥३॥१३७ ।। मेरुगिरि० ॥ ३ ॥१३८॥ एवं विचिंतयंतस्स.॥३॥ १३९ ॥ सो माणेण ण तरति गिहत्थत्तणं काउं, इहेब तल्लेसाए अच्छामिात्त इम कुलिंग विचिंतेति समणा तिदंडविरया०॥ ३ ॥१४० ।। मणाई दंडो, अहं च एतेण पराजितो, तम्हा एते चेव बट्टामि वर संभरंतो एतं | मम चिंध, लोइदियमुंडा संजता अहगं खरेण ससिहाओ। थूलगपाणयहाओ बेरमण मे सदा होउ॥ ३ ॥ १४१॥ II इंदिपहिवि मज्झ इंदियाणि ण मुंडियाणि तो इंदिएहि अमुंडिएहिं किं मम दण्यमुंडेणं ? तम्हा मम छिहली भवतु, खुरेणटा य करेमि, साधुणो य सब्बतो सबविरया, अहं च देसाओ करोमि । । ४२११॥ निकंचणा प समणा मजा य किंचणं कनेसु । पवित्तयं भवतु किंचणियावि भवतु ॥ ३ ॥ १४२॥) भगवंत महावीरस्य तृतीय-भव मरीचिः, तस्य अधिकारो अत्र वर्तते [223]
SR No.035053
Book TitleSachoornik Aagam Suttaani 04 Aavashyak 1 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages320
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy