________________
आगम
(४०)
भाग-3 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 1 अध्ययनं H. मूलं - गाथा-], नियुक्ति: [१२६/३४६-३४९], भाष्यं [३२-३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:-1
प्रत
सत्राक
श्री तण्हा छिज्जति, ताहे एगमि तुच्छकुहितविरसपाणिए जुमकूवभिरिंडे तणपूलितं गहाय उस्सिंचति, जे पडितसे तं जीहाए लिहति,बाहुबलिना आवश्यक से केस पी, एवं तुन्भेहिवि अणंतरं सबढे अणुत्तरा सव्वेऽवि सब्बलोए सदफारसा अणुभूतपुच्या तहवि तित्र्तिण गता, तो णं
केवलं चूणीमा इमे माणुस्सए असुइए तुच्छे अप्पकालिए विरसे कामभोगे अभिलसह, एवं वेयालीयं णाम अज्झयणं भासति, '
संसह किन्न वा बुज्झह एवं अड्डाणउईए विचेहिं अट्ठाणउई कुमारा पब्वइता, कोइ पढमिल्लुएण संबुद्धे कोति बितिएणं ततिएणं० । जाहे ते सव्वे | नियुक्ती
पव्वइता ताहे भरहेण बाहुबलिस्स पत्थवितं, ताहे सो ते पचहते सोऊण आसुरचो भणति-ते बाला तुमे पव्याक्तिा, अहं पुण ॥२१॥ 11 जुद्धसमत्थो, किं वा ममंमि अजिते तुमे जितंति, ता एहि अहं वा राया तुमं वा?, ताहे ते सब्बबलेण दोषि देसते मिलिया, ताहे
| बाहुबलिणा भणितं- किं अणबराहिणा लोगेण मारिएण, तुम अहं च दुयगा जुज्झामो, एवं होउत्ति, तेसि पढमं दिविजुद्धं जातं, तत्थ भरहो पराजितो, पच्छा वायाए, तहिंपि भरहो पराजितो, एवं बाहुजुद्धेऽवि पराजितो, ताहे मुट्ठिजुद्धं जाय, तत्थवि पराजितो, ताहे सो एवं जिब्यमाणो विधुरो अह णरवती विचितेति-किं मन्ने एस चक्की जह दाणि दुबलो अहयं, तस्सेवं संकप्पे देवता
आउहं देवि डंडरयण, ताहे सो तेण गहितेण धावति, बाहुबलिणा दिडो गहितदिब्बरयणो, सगवं चिंतितं च अणेण-सममेतण *भजामि एतं, किं पुण तुच्छाण कामभोगाण कारणा ?, भट्ठणिययपइयं मम अइवाइवें ण जुत्तं, सोहणं मम भाउएहिमणुट्टियं, काधिरत्थु भोगाणं, जदि भोगा एरिसा अलाहि मम भोगेहि. भावो, गहु जुझीह अहमजुज्झे पवत्तमि, ताहे सो भणति- एतं ते दारज्ज, अहं पन्बयामि, तेण तहि भरहेण बाहुबलिस्स पुत्तो रज्जे ठवितो, पच्छा बाहुबली चितेति-अई किं तायार्ण पास वचामि
इहं चेव अच्छामि जाब केबलणाणं उप्पज्जति । एवं सो पडिम ठितो, पव्वयसिहरो सामी जाणति तहवि ण पत्थवेति, अमूढ
दीप अनुक्रम
HAREKAॐ
॥२१०
[222]