________________
आगम
(४०)
प्रत
सूत्रांक
H
दीप
अनुक्रम
H
भाग-3 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 1 निर्युक्तिः [१२६/३४६-३४९], भाष्यं [ ३२-३७]
मूल [- /गाथा ],
अध्ययन [ - ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र - [४०],मूलसूत्र-[०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:-1
श्री आवश्यक
चूण उपोषात
नियुक्तौ
॥२०९॥
ललिते वरइत्थीगुम्म सद्धिं संपरिवुडे सब्बो सहिसव्वरयणसव्वसमितिसमग्गे संपृक्षमणोरहे हतामित्तस पक्खे पुव्यकततवप्पभावणिव्विसंचितफले भुंजति माणुस्सर सुभे भरहणामधेज्जो ।
एवं जहा जंबुद्दीवपत्तीए भरहोवयणे तदा सव्वं भाणियब्वं । एवं जाहे पारस वरिसाणि महारायाभिसेगो वत्तो रायाणो विसज्जिता ताहे णियगवगं सारिउमारद्धो, ताहे दाइज्जति सब्धे णीयल्लागा, एवं पडिवाडीए सुंदरी दाइता, सा पंडल्लुइतमुही, सा य जद्दिवसं रुद्धा चैव तदिवसमारद्धा चैव आयंबिलाणि करेति, तं पासित्ता रुट्ठो ते कोडंबिये भणति - किं मम गत्थि, जं एसा एरिसी रुवेणं जाता ?, वेज्जा वा नत्थि १, तेहिं सिहूं- जहा आयंबिलेण पारेति, ताहे तस्स पयणुरागो जाओ, भणति जदि तातं भजसि तो वच्चतु पञ्चयतु, अह भोगट्ठी तो अच्छतु, ताहे पादेसु पडिता विसज्जिया पव्वइया ।
अनया भरहो तेर्सि भातुगाणं पत्थवेति, जहा- ममं रज्जं आयाणह, ते भति- अम्हवि रज्जं ताएहिं दिन तुज्झवि, एतु ता तातो ताहे पुच्छिज्जिहित्ति, जं भणिहीति तं काहामो ।
ते समएणं भगवं अट्ठावयमागतो विहरमाणो, एत्थ सब्बे कुमारा समोसरिता, ताहे ते भांति तुम्मेहिवि दिनाई रज्जाई णे हरवि भाया, ताहे भणति- अम्हे णं किं करेमो-किं जुज्झामो उदाहु आयाणामो ?, ताहे सामी भोगेसु नियताचेमाणो तेसिं धम्मं कहेति णमुत्तिसरिसं सुहं अस्थि, ताहे इंगालदाहगदितं कहेति, जहा
एगो इंगालदाहगो, सो एवं भावणं पाणियस्स भरेऊण गतो, तं तेण उदगं णिवितं, उबारं आदिच्चो पासे अग्गी पुणो परिस्समो दारुगाणि कोšतस्स घरं गतो, तत्थ पाणितं पीतो, एवं असम्भावपट्टवणाए कूवतलागणदिदहसमुद्दा य सब्बे पीता, ण य
[221]
आवबोधः बाहुबलियुद्धं
॥२०९॥